SearchBrowseAboutContactDonate
Page Preview
Page 643
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका द्वि. पद २ सू.१७ भवनपतिदेवानां स्थानानि ઘો लाउ पुरुषैश्च योद्धृभिः सर्वतः समन्तात् निरन्तरं परिवारिततया परेषामसहमानानां मनागपि प्रवेशासंभवात् 'अडयालको गरइया' - अष्टचत्वारिंशत्कोष्ठकरचितानि - अष्टचत्वारिंशद्भेदभिन्नच्छटाकलिताः कोष्ठकाः - अपवरका ः रचिताः - स्वयमेव रचनां प्राप्ता येषु तानि अष्टचत्वारिंशत् कोष्ठकरचितानि, ओरगइति भाषाप्रसिद्धानि 'अडयालकयवणमाला' अष्टचत्वारिंशत्कृत वनमालानि - अटचत्वारिंशदभेदभिन्नच्छटा कृताः वनमाला येषु तानि अष्टचत्वारिंशत्कृतवनमालानि, एवमेव 'खेमा' क्षेमाणि परकृतोपद्रवरहितानि 'सिवा' शिवानि - सदा सङ्गलोपेतानि 'किंकरामरदंडोवरक्खिया' किङ्करामरदण्डोपरक्षितानि - किङ्कराः किङ्करभूता येऽमरास्तैः दण्डैः कृत्वा उपरक्षितानि सर्वतः समन्तात् रक्षितानि किङ्करामरदण्डोपराक्षितानि 'लाउल्लोइयमहिया' लाउल्लोइयमहितानि, तत्र लाइयं नाम भूमे गमयादिनोपलेपनम् देशीयोऽयं शब्दः, उल्लोइयं - कुडचानां मालस्य च सेटिकादिभिः संसृष्टीकरणम् अयमपि देशीयः शब्दः, लाउल्लोइयाभ्यां महितानि - पूजितानि, ल्लोइ येव महितानि तथा 'गोसीससरसरत्तचंदणददरदिनपंचंगुलितला' गो. शीर्ष सरसरक्तचन्दनदर्दरदत्त पञ्चाङ्गुलितलानि - गोशीर्षेण - गोशीपनामचन्दनेन सरसरक्तचन्दनेन च दर्दरेण - चहलेन चपेटा प्रकारेण वा दत्ताः पञ्चाङ्गुकारण सदैव इतने सुरक्षित रहते हैं कि शत्रु का वहां जरा भी प्रवेश नहीं हो सकता। उनमें अडतालीस कोठे (कमरे) होते हैं । जो विशिष्ट छटा से युक्त हैं और स्वयं ही रचना को प्राप्त हैं । उनमें अडतालीस वनमालाएं बनी हुई हैं। वे परकृत उपद्रव से रहित हैं, सदा मंगलम हैं और सेवक देवों के दंडो से सदैव सुरक्षित रहते हैं । 'लाइय' का अर्थ है भूमि का गोवर आदि से लीपना और 'उल्लोइय' का अर्थ है कलई आदि से दीवार आदि को पोतना । इस प्रकार लिपे - पुते होने के कारण वे प्रशस्त रहते हैं । गौशीर्ष नामक चन्दन तथा सरस रक्त चन्दन के पांचों उंगलियों वाले हाथ लगे हुए हैं । उनमें चन्दन 1 પરિવૃત હેાવાને લીધે સદૈવ એટલા સુરક્ષિત રહે છે કે શત્રુઓના ત્યા જરા પણ પ્રવેશ થઈ શકતા નથી. તેમાં અડતાલીસ કાઠા (એરડા) હેાય છે જેએ વિશિષ્ટ તાઓથી ભરેલા હાય છે અને સ્વયમ જ રચાયેલા છે. તેમાં અડતાલીસ વનમાળાએ બનેલી હેાય છે. તે પરકૃત ઉપદ્રવ વગરના હોય છે. સદા भांगण भय छे, याने सेव देवाना हुडामाथी सदैव सुरक्षित छे. 'लाइय' ने अर्थ छे भभीनने छाशु सहिथी सींचवी गने 'उल्लोइय' नो थुना विगेरेथी ભીંતને ધેાળવી. આ રીતે ધેાળેલ લીપેલ હેાવાને કારણે તેઓ પ્રશસ્ત રહે છે. ગાશી નામચન્દ્રન (ગાર્ચંદન) તથા સરસ લાલ ચન્દનના થાપા દિધેલ હેાય प्र० ८६
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy