SearchBrowseAboutContactDonate
Page Preview
Page 633
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका द्वि. पद २ सू.१७ भवनपतिदेवानां स्थानानि ६७१ अणीयाणं, साणं साणं अणीयाहिवईणं, साणं साणं आयरक्खदेवसाहस्तीणं अन्नेसिं च बहूणं भवणवासीणं देवाण य देवीण य आहेवच्चं पोरेवच्चं सामित्तं भट्टित्तं महत्तरगत्तं आणाईसर सेणावच्चं कारेमाणा पालेमाणा महया हयनदृगीयवाइय तंतितलतालतुडियघणमुइंगपडुप्पवाइयरवेणं दिव्वाई भोगभोगाई भुंजमाणा विहरति ॥ सू० १७ । छाया-कुत्र खलु भदन्त ! भवनवासिनां देवानां पर्याप्ता पर्याप्तकानां स्थानानि प्रज्ञप्तानि ? कुत्र खलु भदन्त ! भवनवासिनो देवाः परिवमन्ति ? गौतम ! अस्या रत्नप्रभायाः पृथिव्या अशीतिसह स्रोत्तरयोजनशतसहस्रबाहल्याया उपरि एकं योजनसहस्रमवगाह्य, अधश्चैकं योजनसहस्रं वर्जयित्वा मध्ये अष्टसप्ततिसहस्रोत्तरे योजनशतसहस्रे, अत्र खलु भवनवासिनां देवानां सप्तभवनकोटयः, द्वासप्ततिर्भवनावासशतसहस्त्राणि भवन्तीत्याख्यातम् । तानि खलु भवनानि, बहिर्वृत्तानि अन्तश्च शब्दार्थ - (कहि णं भंते ! भवणवासीणं देवाणं पज्जत्तापज्जन्त्तार्णं ठाणा पण्णत्ता !) हे भगवन् ! पर्याप्त और अपर्याप्त भवनवासी देवों के स्थान कहाँ कहे हैं ? ( कहि णं संते ! भवणवासी देवा परिवसंति ?) हे भगवन् ! भवनवासी देव कहां निवास करते हैं ? ( गोयमा !) हे गौतम ! ( इमीसे रयणप्पभाए पुढवीए) इस रत्नप्रभा पृथिवी के (असीइसहस्स उत्तरजोगणसय सहस्सबाहल्लाए) एक लाख अस्सी हजार योजन मोटी के (उवरिं) ऊपर (एगंजोयणसयसहस्सं ओगाहित्ता) एक हजार योजन अवगाहन करके (हिट्ठा चेगं जोयणसहस्सं वज्जित्ता) नीचे भी एक हजार योजन छोड कर (मज्झे) बीच में (अट्ठहत्तर जोयणसय सहस्से) एक लाख अठहत्तर हजार योजन में ( एत्थ णं) यहां 'शब्दार्थ - (कणिं भंते । भवणवासिणं देवाणं पज्जत्ता पज्जत्ताणं ठाणा पण्णत्ता) हे लगवन् ! पर्याप्त मने अपर्याप्त लवनवासी हेवाना स्थान या छे ? ( गोयमा ! ) हे गौतम (इमीसे रयणप्पभए पुढवीए) मा रत्नला पृथ्वनी (असीइ सहस्स उत्तर जोयणसयसहस्सबाहल्लाए) भे લાખ એસી હજાર ચેાજન માટીના (उवरि) ५२ना (एगं जोयणसहस्सं ओगाहित्ता) भेउ हुन्नर योन अवगाहना रीने (हिट्ठाचेगं जोयणसहस्सं वज्जित्ता) नीचे यशु मेड डेलर योजन छोडीने (मज्झे) मध्यभा (अट्ठहुत्तर जोयणसयसहस्से) मे साम मध्येोतेर इन्नर योननभां ( एत्थ ) अड़ी ( भवनवासिण देवाणं) लवनवासी हेवाना (सत्त भवणकोडीओ
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy