SearchBrowseAboutContactDonate
Page Preview
Page 601
Loading...
Download File
Download File
Page Text
________________ प्रमेयवोधिनी टीका द्वि. पद २ सू.११ नैरयिकाणां स्थानानि जोयणसयसहस्से' मध्ये-मध्यभागे, अष्टादशोत्तरे योजनशतसहस्रे-अष्टादशाधिकलक्षयोजनेषु 'एत्थ णं' अत्र खलु उपर्युक्तस्थाने 'पंकप्पभा पुढबीनेरइयाणं दसनिरयावाससयसहस्सा' चतुर्थ पङ्कप्रभापृथिवी नैरयिकाणाम् दश निरयावासशतसहस्राणि-दशलक्षनरकावासाः, 'भवंतीतिमक्खायं भवन्तीत्याख्यातं मया महावीरेण, अन्यैश्च तीर्थकृभिः , 'ते णं णरगा अंतो वट्ठा' ते खलु पूर्वोक्ता नरकाः-दशलक्षनरकावासाः, अन्तः-मध्ये-आभ्यन्तरे वृत्ताकाराः, 'वाहिं चउरंसा' बहिर्भागे चतुरस्त्रा:-चतुरस्राकाराः 'अहे खुरप्पसंठाणसंठिया' अधः-अबस्तात् क्षुरप्रसंस्थान संस्थिता:-क्षुरप्रस्य-प्रहरणविशेषस्येव संस्थानम् तीक्ष्णतालक्षण आकारस्तेन संस्थिताः-व्यवस्थिताः, 'निच्चंधयारतमसा' नित्यान्धकारतामसा:-अत्यन्तान्धकारावृताः 'वायगडचंदसूरनरखत्तजोइसियपदा' व्यपगलग्रहचन्द्रसूर्यनक्षत्रयोतिष्कपथाः-व्यपगतः-परिभ्रष्टः, ग्रहचन्द्रसूर्यनक्षत्ररूपाणां तारारूपाणाञ्चज्योतिप्काणां पन्थाः-साी येभ्य स्ते तथाविधा इत्यर्थः, 'मेदोवसापूयपडलरुहिरमंसचिक्खिल्ललित्ताणुलेवणतला' मेदोवसापूतिपटलरुधिरमांसचिक्खिल्ललिप्तानुलेपननला:-मेदोवसापूतिपटलरुधिरमांसैर्यश्चिक्खिल्ला-कर्दमस्तेन लिप्तं -भूमिभगो येषु तथाविधाः, अत एव 'असुइवीसा' अशुचिवीभत्सा:-अशुचय:अपवित्राः वीभत्सा:-अत्यन्तजुगुप्सिताः, विस्त्रा वा अपक्वगन्धयुक्ताः, 'परमयोजन और नीचे का भी एक हजार योजन भाग छोडकर बीच में जो एक लाख और अठारह हजार योजन का स्थान है, उसमें पंकप्रभा के दश लाख नारकावास हैं, ऐसा मैंने तथा अन्य तीर्थंकरों ने भी कहा है । वेदन लाख नारकाबास अन्दर से गोलाकार हैं, बाहर से चौकोर हैं और नीचे क्षुरप्र नामक शस्त्र के समान तीक्ष्ण आकार-स्वरूप वाले हैं । वे सदैव अंधकार से आवृत रहते हैं, वहां ग्रह, चन्द्रमा, सूर्य, नक्षत्र आदि ज्योतिष्कों का संचार नहीं है । मेद, चवीं, मवाद, रुधिर और मांस के कीचड से उनका तलमाग अनुलिप्त रहता है. इस कारण वे अपवित्र और वीभत्स बने रहते हैं या विस्त्र अर्थात એક હજાર જન ભાગ ત્યજીને વચમા જે એક લાખ અને અઢાર હજાર જનનું સ્થાન છે, તેમા ૫ કપ્રભાના નારકેના દશ લાખ નારકાવાસ છે. એવુ મેં તથા અન્ય તીર્થ કરોએ કહ્યું છે. તે દશ લાખ નારકાવાસ અંદરથી ગળાકાર છે, બહારથી ચેરસ છે અને નીચે શરમ નામના શસ્ત્રના સમાન તીણ અર્થાત્ અસ્ત્ર જેવા આકારવાળા છે. તેઓ સદેવ અન્ધકારથી આવૃત્ત રહે છે, ત્યા ગ્રહ, ચન્દ્રમાં, સૂર્ય, નક્ષત્ર તારા આદિ જ્યોતિષ્કને સ ચાર છે નહિ. મેદ. ચબી. મવાદ, લેહી અને માસના કી ચડથી તેને તલ ભાગ અનુલિપ્ત રહે છે, એથી તેઓ અપવિત્ર અને બીભત્સ
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy