________________
६१०
प्रज्ञापनासूत्रे
"
अहे खुरख्पसंठाणसंठिया, निच्चधयारत ससा, ववगयगहचंदसूरनक्खत्तजोइसिय पहा, मेयवसाय पडलरुहिरमंस चिक्खिल लिताणुलेवणतला, असुड़वीसा, परमदुभिगंधा, काउयअगणिवन्नाभा, कक्खडप्फासा, दुरहियासा, असुभा नरगा असुभा नरगेसु वेणाओ, एत्थ णं नेरइयाणं पजत्तापजत्तगाणं ठाणा पण्णत्ता । उववाएणं लोयस्स असंखेजड़भागे, समुग्धाएणं लोयस्स असं खेजइभागे, सट्टाणेणं लोयस्स असंखेजइभागे, एत्थ णं बहवे नेरइया परिवसंति - काला कालो भासा गंभीरलोमहरिसा भीमा उत्तासणगा परमकव्हा वन्नेणं पण्णत्ता समणाउसो ? | तेणं तत्थ निच्चं भीया, निच्च तत्था निच्चं तसिया, निच्चं उव्विग्गा निच्च परमसुह संबद्धं णरगभयं पञ्चणुभवमाणा विहरंति । सु. ७
छाया -- कुत्र खलु भदन्त ! नैरयिकाणां पर्याप्तापर्याप्तकानां स्थानानि प्रज्ञप्तानि ? कुत्र खलु भदन्त ! नैरयिकाः परिवसन्ति ? गौतम ! स्वस्थानेन सप्तस्रु पृथिवीषु, तद्यथा-रत्नप्रभायाम् १, शर्कराप्रभायाम् २, वालुकाप्रभायाम् ३, पङ्कप्रभायाम् ४, धूमप्रभायाम् ५, तमः प्रभायाम् ६, तमस्तमः प्रभायाम् ७ ।
शब्दार्थ - ( कहि णं संते ! नेरइयाणं पज्जत्तापज्जत्तगाणं ठाणा पण्णत्ता ?) भगवन् ! पर्याप्त और अपर्याप्त नारकियों के स्थान कहां हैं ? ( कहि णं भंते! नेरइया परिवर्तति) हे भगवन् ! नैरयिक कहां निवास करते हैं ? (गोयमा ! सहाणेणं) हे गौतम ! स्वस्थान की अपेक्षा से (सत्तसु पुढवीसु) सात पृथिवियों में (तं जहा ) वे इस प्रकार हैं (रणपभाए ) रत्नप्रभा में (सक्करपभाए) शर्कराप्रभा में (वालु
प्पभाए) वालुकाप्रभा में (पंकप्पभाए) पंकप्रभा में (धूमप्पभाए) धूमप्रभा में (तमप्पभाए) तमः प्रभा में (तमतमप्पभाए) तमस्तमः प्रभा में शब्दार्थ - (कहि णं भंते । नेरइयाणं पज्जत्तपिज्जत्तगाणं ठाणा पण्णत्ता ?) हे भगवन | पर्याप्त भने अपर्याप्त नारयिोना स्थान ह्या छे ? ( कहिणं भंते । नेइया परिवसंत्ति) हे भगवन ! नैरयि या निवास अरे छे ? ( गोयमा ! सट्टाणेणं) डे गौतम! स्वस्थाननी अपेक्षाथी (सत्तसु पुढवीसु) सात पृथ्वीयेाभां (तं जहा तेथे या प्रारे छे ( रयणापभाए ) रत्नप्रलामा ( सक्कर पभाए) शुश प्रलाभां (वालुयप्पभाए) पालुङा प्रलाभां (पंकापभाए) पॐ अलाभा (धूमप्पभाए)