SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका द्वि. पद २ सु. ६ द्वीन्द्रियादीनां स्थानानि ६०७ खातरूपासु 'पुत्रखरिणीसु' - पुष्करिणीषु वृत्ताकारखातरूपासु 'दीहियासु - दीर्घिकासु 'गुंजालियासु' -गुञ्जालिकासु-लघुदीर्घिकारूपासु 'सरेसु' - सरःसु 'सरपंतियासु' - सरः पङ्क्तिकासु' 'सरसरपंतियामु'- सरः सरः पङ्क्तिकासुपूर्वोक्तस्वरूपामु परतिवद्धसरोवरेषु विलेषु 'विलपतियासु' - विलपक्तिकालुपूर्वोक्तस्वरूपामु 'उज्झरेसु ' -उज्झरेषु - गिर्यम्भसां प्रस्रवेषु 'निज्झरेसु - गिर्यम्भसां सदावस्था प्रस्रवेषु 'चिल्लले सु' - चिल्ललेपु'- पूर्वोक्तरूपेषु 'पल्लले सु' पल्वलेषुक्षुद्रजलाशयेषु 'वप्पिणेसु' - वप्रेषु 'दीवेसु' - द्वीपेषु 'समुदेछु' - समुद्रेषु किं बहुना ? - 'सव्वे चैव जलास एसु' - सर्वेषु चैव जलाशयेषु 'जलट्ठाणेसु' - जलस्थानेपु 'एत्थ णं'-अत्र खलु-उपर्युक्तस्थलेषु 'चउरिंदियाणं' - चतुरिन्द्रियाणाम् 'पज्जत्तापज्जत्तगाणं' - पर्याप्ता पर्याप्तकानाम् 'ठाणा पण्णत्ता' - स्थानानि - स्वस्थानानि, प्रज्ञप्तानि - प्ररूपितानि सन्ति, 'उववाएणं लोयस्स असं खेज्जइभागे'- उपपातेन - उपपातापेक्षया लोकस्य असंख्येयभागे 'समुग्याएणं लोयस्स असंखेज्जइ भागे' - समुद्घातेन समुद्घातापेक्षया लोकस्य असंख्येयभागे 'सहाणेणं लोयस्स असंखेज्जभागे' स्वस्थानेनस्वस्थानापेक्षया लोकस्य असंख्येयभागे पर्याप्तापर्याप्तकाश्चतुरिन्द्रया वर्तन्ते, प्रागुक्तयुक्तः, गौतमः पृच्छति - 'कहि णं भंते ! पंचिंदियाणं' - हे भदन्त ! कुत्र खलु-कस्मिन् आदि नदियों, द्रहों, वापियों, पुष्करिणियों, दीर्घिकाओं, गुंजालिकाओं, सरोवरों, सरपंक्तियों तथा सर-सरपंक्तियों में, बिलों, बिलपंक्तियों, उज्झरों, निर्झरों, चिल्लरों, पोखरों, वप्रों, द्वीपों और समुद्रों में, अधिक क्या कहा जाय, सभी जलाशयों एवं सभी जलस्थानों में, चौइन्द्रिय पर्याप्त और अपर्याप्त जीवों के स्वस्थान निरूपण किए गए हैं । उपपात की अपेक्षा लोक के असंख्यातवें भाग में, समुद्घात की अपेक्षा भी लोक के असंख्यातवें भाग में और स्वस्थान की अपेक्षा लोक के असंख्यातवें भाग में पर्याप्त एवं अपर्याप्त चतुरिन्द्रिय जीव पूर्वोक्त युक्ति के अनुसार होते हैं । પુષ્કરિણિયામા, દી િકાએમાં, ગુ જાલિકાઓ, સરવરેશમ, સ૨૫કિતએમા તથા સરસર પતિચેમા, ખિલેામા ખિલપતિયેામાં, ઉજઝરામા નિઝરા, ચિલ્લા પુષ્કર, વપ્રેા, દ્વીપા, અને સમુદ્રોમા અધિક શું કહેવુ, ખધા જળાશયે તેમજ જળસ્થાનાનાં, ચતુરિન્દ્રિય પર્યાસ અને અપર્યાપ્ત જીવેાના સ્થાન નિરૂપણ કરા ચેલા છે. ઉપપાતની અપેક્ષાએ લેાકના અસંખ્યાતમા ભાગમાં, સમુદ્ઘાતની અપેક્ષાએ પણ લેાકના અસંખ્યાતમા ભાગમાં અને સ્વસ્થાનની અપેક્ષાએ પણ લાકના અસંખ્યાતમા ભાગમા પર્યાપ્ત અને અપર્યાપ્ત ચતુરિન્દ્રિય જીવ પૂર્ણાંકત યુકિતના અનુસાર થાય છે,
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy