SearchBrowseAboutContactDonate
Page Preview
Page 566
Loading...
Download File
Download File
Page Text
________________ ६०४ प्रज्ञापनासूत्र गिर्यम्भसां - सदावस्थायिप्रस्रवेषु 'चिल्ललेसु'-चिल्लरेषु-अखातस्तोकजलाश्रयेषु भूप्रदेशेषु गिरिप्रदेशेषु वा, 'पल्ललेसु'-पल्वलेपु-अखाताल्पजलाश्रयेषु 'पल्ललेसु'-पल्वलेपु-अखाताल्पजलाश्रयेषु 'वप्पिणेसु'-वप्रेषु 'दीवेमु'-द्वीपेषु 'समुद्देसु' समुद्रेपु किमधिकम् ? 'सव्वेसु चेव जलासएम जलढाणेसु'-सर्वेषु चैव जलाश्रयेषु जलस्थानेषु 'एत्थ णं'-अत्र खल-उपर्युक्तस्थानेषु 'बेइंदियाणं पजत्तापज्जत्तगाणं ठाणा पण्णत्ता'-द्वीन्द्रियाणां पर्याप्तापर्याप्तकानाम् स्थानानि प्रज्ञप्तानि, 'उववाए थे'-उपपातेन उपपातापेक्षयेत्यर्थः 'लोगस्स असंखेजइभागे' -लोकस्य असंख्येयभागे 'समुग्याए णं लोगस्स असंखेजइभागे' समुद्घातेनसमुदघातापेक्षया लोकस्य असंख्येयभागे 'सहाणेणं लोयस्स असंखेजइभागेस्वस्थानेन-स्वस्थानापेक्षया लोकस्य असंख्येयभागे-पर्याप्तापर्याप्तका द्वीन्द्रियाः वर्तन्ते प्रागुक्तयुक्तेः, अथ पर्याप्तापर्याप्तकत्रीन्द्रियाणां स्थानादिकं प्ररूपयितुं गौतमः पृच्छति-कहि ण भंते ! तेइंदियाणं पज्जत्तगाणं ठाणा पण्णत्ता ? हे भदन्त ! बिलपंक्तियों में, उज्झरों में, निझरों में, चिल्लरों में (विना खोदे अपने आप बने हुए छोटे गडहों में या गिरिप्रदेशों में) पल्वलों, (पोखरो) मे , वप्रो मे, दीपो मे, समुद्रो में, अधिक क्या कहा जाय, सभी जलाशयो में, सभी जलस्थानों में, द्वीन्द्रिय पर्याप्त और अपर्याप्त जीवों के स्थान कहे हैं। उपपात की अपेक्षा लोक के असंख्यातवें भाग मे, समुद्घात की अपेक्षा लोक के असंख्यातवें भाग में, और स्वस्थान की अपेक्षा लोक के असंख्यातवें भाग में, पर्याप्तक और अपर्याप्तक दीन्द्रिय जीव होते हैं। इसका कारण बतलाए अनुसार ही समझ लेना चाहिए। ___ अब श्रीगौतम स्वामी श्रीन्द्रिय पर्याप्नक एवं अपर्याप्तक जीवों के विषय में, प्रश्न करते हैं-हे भगवन् ! पर्याप्त और अपर्याप्त त्रीन्द्रिय બિલમાં, બિલપતિઓમાં, ઉજઝમા, નિઝામા, ચિલ્લરમ (વિનાદે આપોઆપ બનેલા નાના ખાડાઓમાં, અગર ગિરિપ્રદેશમાં) (૫૦–અલ્પ જળાશયમાં વપ્રે (કેટ)માં, દ્વીપમાં, સમુદ્રોમા, વિશેષ શું કહેવું, બધા જળા શોમા, બધા જળસ્થાનેમા, ક્રિીન્દ્રિય પર્યાય અપર્યાપ્ત જીના સ્થાન કહ્યા છે. ઉપપાતની અપેક્ષાએ લેકના અસંખ્યાતમા ભાગમા, સમુદુઘાતની અપેક્ષાએ લેકના અસંખ્યાતમાં ભાગમાં અને સ્વસ્થાનની અપેક્ષાએ લેકના અસંખ્યાતમાં ભાગમાં પર્યાપક અને અપર્યાપ્તક પ્રિન્દ્રિય જીવ કહેવાય છે. તેનું કારણ પહેલા બતાવ્યા પ્રમાણે જ જાણવાનું છે. હવે શ્રી ગૌતમસ્વામી શ્રીન્દ્રિય પર્યાપ્તક તેમજ અપર્યાપક જીના વિષયમાં
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy