SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ प्रशापनासूत्रे -त्रास प्रापिताः परस्परं, परमाधार्मिकैा, 'निच्चं उचिग्गा'-नित्यं-सततम् उद्विग्नाः-उद्वेगवन्तस्तिष्ठन्ति, 'निच्चं परममसुहं संबद्धं णरगभयं'-नित्यम्सर्वकालम्, परमासुखसम्बद्धम्-अत्यंतदुःखानुबद्धम् अन्तराव्यवच्छेदरहित नरकमयम्, 'पञ्चणुभवमाणा'-प्रत्यनुभवन्तः-प्रत्येकं वेदयमानाः 'विहरंति'विहरन्ति-तिष्ठन्ति ।।सू० १०॥ मूलम्-कहिणं भंते! पंकप्पभापुढवीनेरइयाणं पज्जत्तापज्जत्तगाणं ठाणा पण्णता ? कहि णं भंते! पंकप्पभापुढवी नेरइया परिवसंति ? गोयमा ! पंकप्पभापुढवीए वीसुत्तरजोयणसयसहस्लबाहल्लाए उरि एगं जोयणसहस्सं ओगाहित्ता हेट्ठा चेगं जोयणसहस्सं वजित्ता मज्झे अट्ठारसुत्तरे जोयणसयसहस्से, तत्थ णं पंकप्पभापुढवोनेरझ्याणं दसनिरयावाससयसहस्ला भवंतीति भक्खायं । ते णं णरगा अंतो वट्टा,, बाहिं चउरंसा, अहे खुरप्पसंठाणसंठिया निच्चंधयारतमसा ववगयगहचंदसूरनक्खत्तजोइसियपहा, मेयवसापूयपडलरुहिरमंसचिक्खिल्ललित्ताणुलेवणतला असुइवीसा परमदुभिगंधा काउय अग. णिवन्नाभा कश्खडप्फासा दुरहियासा असुभा णरगा, असुभा णरगेसु वेयणाओ, एत्थ णं पंकप्पभापुढवीनेरइयाणं पज्जत्तापज्जत्तगाणं ठाणा पण्णता । उववाएणं लोयस्स असंखेज्जइ भागे, समुग्धाएणं लोयस्त असंखेजइभागे, सटाणेणं लोयस्स असंखेज्जइभागे, तत्थ णं बहके पंकप्पभापुढवीनेरइया परिवसंति-काला कालोभासा गंभीर लोमहरिसा भीमा उत्तासणगा सताते रहते हैं और परमाधार्मिक देव भी उन्हें सताते रहते हैं, इस कारण वे निरन्तर उद्विग्न बने रहते हैं। सदैव चालू रहने वाले अत्यन्त दुःखमय नरकभय का अनुभव करते रहते हैं ॥१०॥ તેઓને હમેશા ત્રાસ પહોચાડવામાં આવે છે–તેઓ આપસમાં પણ એક બીજાને સતત સતાવે છે અને પરમધામિક દેવ પણ તેઓને સતાવ્યા કરે છે. તે કારણે જો નિરન્તર ઉદ્વિગ્ન થઈ રહે છે. દેવ ચાલુ રહેવાવાળા અને અત્યન્ત ખમય નરકાગારના ભયને અનુભવ કર્યા કરે છે. જે ૧૦ છે
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy