________________
६३६
प्रज्ञापनासूत्रे
- त्रास प्रापिताः परस्परं, परमाधार्मिक, निच्चं उच्चिग्गा' - नित्यं सततम् उद्विग्नाः- उद्वेगवन्तस्तिष्ठन्ति, 'निच्चं परमममुहं संबद्धं णरगमय' - नित्यम्सर्वकालम् परमामुखसम्बद्धम् - अत्यंत दुःखानुबद्धम् अन्तराव्यवच्छेदरहितं नरकभयम्, 'पचणुभवमाणा'- प्रत्यनुभवन्तः - प्रत्येकं वेदयमानाः 'विहरंति'विहरन्ति - तिष्ठन्ति || सू० १० ॥
मूलम् - कहि णं भंते! पंकष्पभापुढवीनेरड्याणं पज्जत्तापज्जत्तगाणं ठाणा पण्णत्ता ? कहि णं भंते! पंकप्पभापुढवी नेरइया परिवसंति ? गोयमा ! पंकप्पभापुढवीए वीसुत्तरजोयणसयसहस्सबाहल्लाए उवरिं एवं जोयणसहस्सं ओगाहित्ता हेट्रा चेगं जोयणसहस्सं वज्जित्ता मज्झे अट्ठारसुत्तरे जोयणसय सहस्से, तत्थ णं पंकप्पापुढवीनेरयाणं दसनिरयावास सय सहस्सा भवतीति मक्खायं । ते णं णरगा अंतो वहा, वाहिं चउरंसा, अहे खुरप्पसंठाणसंठिया निच्चधयारतमसा ववगयगहचंदसूरनक्खत्तजोइसियपहा, मेयवसाप्यपडलरुहिरमं सचिक्खिल्ललित्ताणुलेवणतला असुइवीसा परमदुभिगंधा काउय अग णिवन्नाभा कश्खडप्फासा दुरहियाला असुमा णरंगा, असुभा
रगेस वेचणाओ, एत्थ णं पंकप्पभापुढवीनेरइयाणं पजत्तापज्जन्तगाणं ठाणा पण्णा । उबवाएणं लोयस्स असंखेज्जइ भागे, समुग्धाएणं लोयस्त असंखेजइभागे, सट्टाणेणं लोयस्स असंखेज्जइभागे, तत्थ णं बहवे पंकप्पभापुढवीनेरइया परिवसंति-व - काला कालोभासा गंभीर लोमहरिसा भीमा उत्तासणगा सताते रहते हैं और परमाधार्मिक देव भी उन्हें सताते रहते हैं, इस कारण वे निरन्तर उद्विग्न बने रहते हैं । सदैव चालू रहने वाले अत्यन्त दुःखमय नरकभय का अनुभव करते रहते हैं ॥१०॥
તેને હુ મેશા ત્રાસ પહેાચાડવામા આવે છે તેએ આપસમા પણ એક બીજાને સતત સતાવે છે અને પરમાધામિઁક દેવ પણ તેઓને સતાવ્યા કરે છે. તે કારણે તેઓ નિરન્તર ઉદ્વિગ્ન થઇ રહે છે. સદૈવ ચાલુ રહેવાવાળા અને અત્યન્ત દુઃખમય નરકાગારના ભયના અનુભવ કર્યાં કરે છે, ૫ ૧૦ ॥