SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ प्रतापनासूत्र प्रहरण विशेपस्येव संस्थानम्-तीक्ष्णतालक्षण आकारस्तेन संस्थिताः-व्यवस्थिताः तथाविधा इत्यर्थः, 'निच्चंधयारतमसा-नित्यान्धकारतामसाः, नित्यं-सर्वकालं तमसा प्रकाशाभावेन अन्धकारावृता इत्यर्थः 'ववगयगहचंदसूरनक्सत्तजोइसप्पहा' -व्यपगतग्रहचंद्रसूर्यनक्षत्रज्योतिष्कपथाः-व्यपगतः-परिभ्रष्टः, ग्रह चन्द्र सूर्य नक्षत्ररूपाणां तारारूपाणाञ्च ज्योतिप्काणां-पन्थाः-मागी येभ्यस्ते तथाविधा इत्यर्थः, 'मेदवसापूयपडलरुहिरमंसचिक्खिल्ललिताणुलेवणतला'-मेदोवसापूतिपटलरुधिरमांसचिक्खिल्ललिप्तानुलेपनतला:-दोवसापूतिपटलरुधिरमांसर्यश्चिक्खिल्ल:-कर्दमस्तेन लिप्तम्-उपदिग्धम्, अनुलेपनेन-सकल्लिप्तस्य पौनः पुन्योपलेपनेन उपचितम्,तलम्-अधोभूमिमागे येषां ते तथाविधाः, 'असुइ. वीसा'-अशुचिवीभत्साः, अशुचयः-अपवित्राः, वीभत्सा:-अत्यन्त जुगुप्सिताः वित्रावा-अपक्वगन्धयुक्ता इति तदर्थः, 'परमदुनिभगंधा'-परमदुरभिगन्धाःअत्यन्तदुर्गन्धयुक्ताः, 'काउअगणिवन्नाभा'-कापोताग्निवर्णामा:-मायमान लोहाग्निवर्णकान्तयः 'कक्खडफासा'-कर्कशरपर्शाः-कर्कगः-अत्यन्तकठोरः स्पर्शी येषां ते कर्कशस्पर्शाः, 'दुरहियासा'-दुरध्यासाः, दुःखेन अध्यास्यन्ते सह्यन्ते इति दुरध्यासाः, दुःसहा इत्यर्थः, 'अनुभा णरगा'-अशुमा नरका:-पूर्वोक्तनरकावासा, 'असुभा णरगेसु वेयणाओ'-अशुभा नरकेषु वेदना, भवन्ति, "एत्थ णं'-अत्र खलु -उपर्युक्तस्थले 'वालयप्पभापुढवीनेरइयाणं'-बालुकाप्रभापृथिवीनैरयिकाणाम्, चौकोर हैं और नीचे क्षुरन नामक शस्त्र के समान-तीक्ष्ण है । वे सदैव प्रकाश का अभाव होने से अंधकारमय रहते हैं। वहां ग्रह, चन्द्र, सूर्य, नक्षत्र आदि ज्योतिष्क नहीं हैं। वे मेद, चर्बी, मवाद, रुधिर और सांस के कीचड के लेप सेलिप्त तलभाग वाले हैं । अशुचि और वीभत्स हैं या अपक्व गंध से युक्त हैं, घोर दुर्गन्ध वाले हैं। कापोत अग्नि के रंग के हैं अर्थात् धौं की जाती हुई लोहाग्नि के समान वर्ण वाले हैं। उनका स्पर्श अत्यन्त ही कठोर है, वे दुस्सह हैं। इस प्रकार वे नरक अशुभ हैं और वहां की वेदनाएं ली अशुभ हैं। અને નીચે મુર, અસ્સાના સરખા તીણ છે. તેઓ સદૈવ પ્રકાશને અભાવ હવાથી અધિકાર મય રહે છે. ત્યાં ગ્રહ. ચન્દ્ર, સૂર્ય, નક્ષત્ર આદિ તિષ્ક નથી હોતાં. તેઓ મેદ ચબી, મવાદ પરૂ લેહી અને માસના કીચડના લેપથી લિસ તળભાગવાળા છે. અશુચિ અને બીભત્સ છે એમ અપકવ ગધથી ચુક્ત છે. ઘોર દુર્ગધવાળા છે કાપત અગ્નિના રગના છે અર્થાત્ ધમેલા લેહાગ્નિના સમાન રંગવાળા છે. તેમને સ્પર્શ અત્યન્ત કઠોર હોય છે. તેઓ દુસહ છે. આવી જાતના તે નરકે અશુભ છે અને ત્યાંની વેદનાઓ પણ અશુભ છે.
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy