SearchBrowseAboutContactDonate
Page Preview
Page 551
Loading...
Download File
Download File
Page Text
________________ ६२९ प्रमेययोधिनी टीका द्वि. पद २ सू.९ नैरयिकाणां स्थानानि चिवीभत्साः, अशुचय:-अपवित्राः,वीभत्सा:-अत्यन्तजुगुप्सिता विसावा अपक्वगन्धाः 'परमदुभिगंधा'-परमदुरभिगन्धाः, अत्यन्तदुर्गन्धयुक्ताः, 'काउअगणिवन्नाभा'-कापोताग्निवर्णाभाः--मायमानलोहाग्निवर्णकान्तयः 'कख्खडफासा' -कर्कशस्पर्शाः, कर्कशः-कठोरः स्पर्शी येपां ते तथाविधाः, 'दुरहियासा'-दुरध्यासाः, दुःखेन अध्यास्यन्ते-सह्यन्ते इति दुरध्यासाः-'असुभा णरगा'-अशुभाः नरकाः-नरकावासाः 'अशुभा णरगेसु वेयणाओ' अशुभाः नरकेषु वेदनाः भवन्ति, "एत्थ णं'-अत्र खलु-उपर्युक्तस्थले 'सकरप्पभापुढवानेरइयाणं' शर्कराप्रभापृथिवीनैरयिकाणाम् 'पज्जत्तापज्जत्तगाणं' पर्याप्तापर्याप्तकानाम् 'ठाणा पण्णत्ता'-स्था नानि-स्वस्थानानि प्रज्ञप्तानि, 'उववाएणं, समुग्धाएणं,सट्टाणेण'-उपपातेन-उपपातापेक्षया, समुद्घातेन-समुद्घातापेक्षया, स्वस्थानेन-स्वस्थानापेक्षया 'लोगस्स असंखेज्जइभागे'-लोकस्य असंख्येयभागे पर्याप्तापर्याप्तकाः शर्कराप्रभापृथि. वीनैरयिका वर्तन्ते, 'तत्थ णं वहवे सकरप्पभापुढवी नेरइआ परिवसंति-तत्र खलु -पूर्वोक्तस्थानेषु वहवः शर्कराप्रभापृथिवीनेर यिकाः परिवसन्ति, ते च शर्कराप्रअपक्व गंध वाले हैं, घोर दुर्गन्ध से युक्त हैं, कापोत अग्नि के वर्ण सरीखे हैं अर्थात् धोंकी जाती हुई लोहाग्नि के सदृश आभा वाले हैं। उनका स्पर्श बडा ही कठोर होता है, अतएव वे दुस्सह हैं । वे सभी नरक अशुभ हैं और वहां को वेदनाएं भी अशुभ हैं । इनमें शर्कराप्रभा के पर्याप्त अपर्याप्त नारकों के स्वस्थान कहे गए हैं। ___ उपपात की अपेक्षा, समुद्घात की अपेक्षा और स्वस्थान की अपेक्षा लोक के असंख्यातवे भाग में पर्याप्त और अपर्याप्त शर्कराप्रभा के नारक रहते हैं। इन पूर्वोक्त स्थानों में शर्कराप्रभा के वहतसे नारक निवास करते हैं । वे कृष्ण वर्ण, कृष्ण आभा वाले, अत्यन्त उत्कृष्ट रोमांचजनक, भयानक और वासोत्पादक हैं । हे आयुष्मन् અને ઘણાસ્પદ છે અથવા અપક્વગ ધવાળા છે. ઘેર દુર્ગધેથી યુક્ત છે કપિત અગ્નિના ૨ગ સરખા છે. અર્થાત્ ધમાતા હાગ્નિના સરખી આભાવાળા છે. તેમને સ્પર્શ ખૂબજ કઠેર હોય છે. તેથી જ તેઓ દુ સહ છે. તે બધાં નરક અશુભ છે અને ત્યાની વેદનાઓ પણ અશુભ છે. તેમાં શર્કરા પ્રજાના પર્યાપ્ત અને અપર્યાપ્ત નારકોના સ્વાસ્થાન કહેલા છે. ઉપપાતની અપેક્ષાએ સમુઘાતની અપેક્ષાઓ અને સ્વસ્થાનની અપેક્ષાએ લોકના અસ ગ્યાતમા ભાગમાં પર્યાપ્ત અને અપર્યાપ્ત શર્કરપ્રભાના નારક રહે છે. આ પૂર્વોક્ત સ્થાનોમાં શર્કરામભાન ઘણું નારક નિવાસ કરે છે. તેઓ કૃષ્ણવર્ણ, કૃષ્ણ આભાવાળા, અત્યન્ત ઉત્કટ રામા જનક ભયાનક અને
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy