SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ प्रमैयबोधिनी टीका द्वि. पद २ सू.७ ३रयिकाणां स्थानानि नेरइया परिवसंति ? गोयला! इसीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्स बाहल्लाए उवरि एगं जोयणसहस्स मोगाहित्ता, हेटा, वेगं जोयणसहस्सं वजित्ता, मज्झे अटू. हुत्तरे जोयणसयसहस्से, एत्थ णं श्यणप्पमापुढवी नेरइयाणं तीसं निरयावालसयसहस्सा भवंतीति भक्खाय । ते णं णरगा अंतो वट्टा, बाहिं चउरंसा, अहे खुरप्पसंठाणसंठिया, निच्चं धयारतलसा, ववगयगहचंद सूरणक्खाजोइलियप्पहा, मेयवसा पूयपडलरुहिरसंसचिक्खिल्ललिताणुलेवणतला, असुइवीसा, परमदुभिगंधा, काउयअगणिवण्णाभा, कक्खडप्फासा, दुरहियासा, असुभा जरगेसु वेवणाओ, एत्थ णं रयणप्पमापुढवी नेरइयाणं पज्जत्तापजत्तगाणं ठाणा पक्ष्णता। उववाएणं लोय. स्त असंखेजइमागे, समुग्याएणं लोयस्त असंखेजइमागे, सट्राणेणं लोयस्स असंखेजहभागे । तत्थ णं बहये रयणप्पभापुढवी नेरइया परिवति, काला कालोमाला गंभीरलोमहरिसा भीमा उत्तालणमा परमकिण्हा वण्णेणं पण्णत्ता समणाउसो!। ते णं निच्चं भीया, निच्चं तत्था, निच्चं तसिया, निच्चं उबिग्गा, निच्चं परममसुहसंबद्धं णरमभयं पचणुब्लवमाणा विहरंति।सू.८। छाया-कुत्र खलु भदन्त ! रत्नप्रभापृथिवीनैरयिकाणां पर्याप्तापर्याप्तकानां स्थानानि प्रज्ञप्तानि ? कुत्र खलु भदन्त ! रत्नप्रभापृथिवीनैरयिकाः परिवसन्ति ? शब्दार्थ-(कहि णं अंते ! रयणप्पभा पुढवीनेरइयाणं पजत्तापज्जत्तगाणं ठाणा पणत्तो ?) हे भगवन् ! रत्नप्रभा पृथ्वी के पर्याप्त और अपर्याप्त नारकों के स्थान कहां हैं ? (कहिणं भंते ! रयणप्पमा पुढवी णेरइया परिवति ?) हे भगवन् ! रत्नप्रभा पृथ्वी के नैरयिक कहां हा-कहि णं भंते । रयणप्पभापुढवी नेरइयाणं पज्जत्तापज्जत्तगाणं ठाणा पण्णत्ता ?) भगवन् । २त्नमा पृथ्वीना पर्याप्त मने अपर्याप्त नाना स्थान ४या हा छ ? (कहि णं अते रयणापमापुटवीणेरडया परिवसंति ) , सपन ! २.नप्रमा पृथ्वीना नै२यि २९ छ ? (गोयमा | इमीसे रयणापभाए पुढबीए)
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy