SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे त्रिशल्लक्षनरकावासाः, शर्कराप्रभायां पञ्चविंशतिलक्षाणि, वालुकाप्रभायां पञ्चदशलक्षाणि, पङ्कप्रभायां दशलक्षाणि, धूमप्रभायां त्रीणिलक्षाणि, तमः प्रभायां पञ्चीनं लक्षमेकम्, तमस्तमः प्रभायां पञ्चनरकावासा भवन्तीति फलितम्, 'तेणं नरगा अंतो वट्टा' - ते खलु चतुरशीतिलक्षप्रमाणा नरकावासाः सर्वेऽपि प्रत्येकम् अन्त:आभ्यन्तरे मध्यभागे, वृत्ताः - वृत्ताकाराः, गोलाकारा इत्यर्थः, 'वाहि चउरंसा'बहिर्भागे चतुरस्राकाराः, 'अहे खुरप्पसंठाणसंठिया' - अधः - अवोभागे भूमितले संस्थानस्विताः क्षुरप्रस्थ- आयुवविशेषस्येव यत्संस्थानम् - आकार विशेष'स्तीक्ष्णतास्वरूपस्तेन संस्थिताः, तेषां हि नरकावासानां भूमितलस्य शर्करावत्वेन मसृणखाभावान्, तत्र पादन्यासे शर्करामात्र संस्पर्शेऽपि क्षुरप्रेणेव पादानां कर्त्तनात्, 'निच्चंधयार तमसा'- नित्यान्धकारतामसाः - तमसा नित्यान्धकाराः, प्रकाशोभावेन सर्वकालमन्धकारास्तत्र तिष्ठन्ति इत्यर्थः, अतएवाह - 'ववगयगह चंद-सूरनक्खतजोइसियपहा' - व्यपगतग्रह चन्द्रखर नक्षत्र ज्योतिषिकपथाः, व्यपगतः-परिभ्रष्टः, ग्रह चन्द्रसूर्यनक्षत्ररूपाणाम् उपलक्षणत्वात् तारारूपाणाञ्च ज्योतिष्काणां हैं, वे इस प्रकार हैं - रत्नप्रभा में तीस लाख, शर्कराप्रभा में पच्चीस लाख, वालुकाप्रभा में पन्द्रह लाख, पंकप्रभा में दश लाख, धूमप्रभा में तीन लाख, तमःप्रभा में पाँच कम एक लाख और तमस्तमःप्रभा में केवल पांच नारकावास हैं । ६१४ वे सब नारकावास भीतर से गोलाकार हैं, बाहर से चौकोर हैं और नीचे तलभाग में क्षुर (खुरपा) के आकार के तीखे हैं । नारकावासों का भूमितल कंकरीला होने से चिकना नहीं होता । वहां पांच रखने पर कंकरों का स्पर्श होते ही ऐसा लगता है जैसे क्षुरम से पैर कर गया हो ! वे सदैव अंधकारमय रहने से अंधेरे में होते है अर्थात् प्रकाश का अभाव होते हैं सदैव वहां अंधकार रहता है । इसी बात રત્નપ્રભામાં ત્રીસ લાખ શરાપ્રભામાં પચીસ લાખ, વાલુકાપ્રભામા પંદર લાખ પકપ્રભામાં દશ લાખ, ધૂમપ્રભામા ત્રણ લાખ,' તમ.પ્રભામા પાચ ઓછા એક લાખ અને તમસ્તમઃ પ્રભામાં કેવલ પાંચ નરકાવાસ છે. તે બધા નરકાવાસ અદરથી ગેળાકાર છે. ખહારથી ચતુરમ્ર છે અને નીચે તલ ભાગમાં અસ્થાના (સજાયા) આકારના તોઙ્ગ છે. જેવા નારકાવાસાના ભૂમિતલ કાકરીએવાળા હેાવાથી ચીકણા નથી થતા, ત્યા પગ રાખવાથી કાકરા એને સ્પર્શ થતાજ એવુ લાગે છે કે સાયાથી પગ કપાઇ ગયા હાય ! · તેએ સદા અંધકારમય રહેવાથી અંધારામા હેાય છે. અર્થાત્ પ્રકાશના અભાવ વાથી સદૈવ ત્યાં અન્ધકાર રહે છે. એજ વાતને સ્પષ્ટ કરવાને માટે કહ્યુ છે
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy