SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका द्वि. पद २ सु.६ द्वीन्द्रियादीनां स्थानानि ६०७ स्रखातरूपासु 'पुक्खरिणीसु'-पुष्करिणीपु-वृत्ताकारखातरूपासु 'दीहियासु'दीर्घिकासु 'गुंजालियासु'-गुञ्जालिकासु-लघुदीधिकारूपासु 'सरेसु'-सरसु 'सरपंतियासु'--सरः पङ्क्तिकासु' 'सरसरपंतियासु'-सरः सरः पक्तिकासुपूर्वोक्तस्वरूपामु पक्तिवद्धसरोवरेणु विलेपु 'विलपंतियासु'-विलपक्तिकासुपूर्वोक्तस्वरूपामु 'उज्झरेसु' - उझरेषु-गिर्यम्भसा प्रस्रवेषु 'निज्झरेसु-गिर्यम्भसां सदावस्थायिप्रस्रवेपु 'चिल्ललेसु'-चिल्ललेषु'-पूर्वोक्तरूपेषु 'पल्ललेसु' पल्वलेषुक्षुद्रजलाशयेषु 'वप्पिणेमु'-वप्रेषु 'दीवेमु'-द्वीपेषु 'समुद्देसु'-समुद्रेषु किं बहुना ?'सव्वेमु चेव जलासएसु'-सर्वेषु चैव जलाशयेषु 'जलढाणेसु'-जलस्थानेषु 'एत्थ गं'-अत्र खलु-उपर्युक्तस्थलेषु 'चरिंदियाणं'-चतुरिन्द्रियाणाम् ‘पजत्तोपज्जत्तगाणं'-पर्याप्तापर्याप्तकानाम् 'ठाणा एण्णत्ता'-स्थानानि-स्वस्थानानि, प्रज्ञप्तानिप्ररूपितानि सन्ति, 'उववाएणं लोयस्स असंखेजइमागे'-उपपातेन-उपपातापेक्षया लोकस्य असंख्येयभागे 'समुग्घाएणं लोयस्स असंखेज्जइभागे-समुद्घातेन समुदघातापेक्षया लोकस्य असंख्येयमागे 'सट्टाणेण लोयस्स असंखेजभागे' स्वस्थानेनस्वस्थानापेक्षया लोकस्य असंख्येयभागे पर्याप्तापर्याप्तकाश्चतुरिन्द्रया वर्तन्ते, प्रागुक्तयुक्तः, गौतमः पृच्छति-'कहिणं भंते ! पंचिंदियाणं -हे भदन्त ! कुत्र खलु-कस्मिन् आदि नदियों, द्रहों, वापियों, पुष्करिणियों, दीपिकाओं, गुजालिकाओं, सरोवरों, सरपंक्तियों तथा सर-सरपंक्तियों में, बिलों, विलपंक्तियों, उज्झरों, निर्झरों, चिल्लरों, पोखरों, वनों, द्वीपों और समुद्रों में, अधिक च्या कहा जाय, सभी जलाशयों एवं सभी जलस्थानों में, चौइन्द्रिय पर्याप्त और अपर्याप्त जीवों के स्वस्थान निरूपण किए गए है। उपपात की अपेक्षा लोक के असंख्यातवें भाग में, समुदघात की अपेक्षा भी लोक के असंख्यातवें भाग में और स्वस्थान की अपेक्षा लोक के असंख्यातवें भाग में पर्याप्त एवं अपर्याप्त चतुरिन्द्रिय जीव पूर्वोक्त युक्ति के अनुसार होते हैं। પુષ્કરિણિમા, દીઘિકાઓમાં, ગુંજાલિકાઓ, સરોવરોમ, સરપંકિતઓમાં તથા સરસર પંકિતમાં, બિલોમાં બિલપંક્તિોમાં, ઉજઝરમાં નિઝર, ચિલ્લર પુષ્કરે, વ, દ્વીપ, અને સમુદ્રમાં અધિક શું કહેવું, બધા જળાશયો તેમજ જળસ્થાનના, ચતુરિન્દ્રિય પર્યાપ્ત અને અપર્યાપ્ત જીના સ્થાન નિરૂપણ કરા ચેલાં છે. ઉપપાતની અપેક્ષાએ લેકના અસંખ્યાતમા ભાગમાં, સમુદ્દઘાતની અપેક્ષાએ પણ લેકના અસંખ્યાતમા ભાગમાં અને સ્વસ્થાનની અપેક્ષાએ પણ લેકના અસંખ્યાતમા ભાગમાં પર્યાપ્ત અને અપર્યાપ્ત ચતુરિન્દ્રિય જીવ પૂર્વોકત યુકિતના અનુસાર થાય છે.
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy