SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका प्र. पद १ सू.३९ समेदवीतरागदर्शनार्यनिरूपणम् ४९३ प्रज्ञप्ताः, 'त जहा' तयथा-'छ उमस्थतीणकसायवीयरायदंसणारिया स'-छद्मस्थक्षीण कसायवीतरागदर्शनार्याश्च, 'केवलिखीणकसायबोयरागदंसगारिया च' केवलिक्षीण रुपायवीतरागदर्शनार्याश्च, तत्र छद्मष्यक्षीणकपायवीतरागदर्शनार्यान् प्ररूपयितुमाह-'से कि त छ उपत्य वीणकसायवीयरायदंगणारिया ?'-अय के ते, कतिविधा इत्यर्थः छद्मस्थक्षीणकपायवीतरागदर्शनार्याः प्रज्ञता:' ? भगवानाह'उउमत्थखीणकलायवीयरागसणारिया दुविहा पणत्ता'-छद्भत्यक्षीणकपायवीतरागदर्शनार्या द्विविधाः प्रज्ञप्ताः, 'तं जहा'-तद्या-'सयंबुद्ध छउन्मत्थखीणकनायवीयरायदंसणारिया य-लयम्बुद्धछद्मस्थक्षीणकपायवीतरागदर्शनार्याश्च, 'बुद्धबोहियछउमत्ववीणकसायवी रायदसणारिया य-बुद्धबोधितच्छद्मस्थक्षीणकपाय वीतरागदर्शनार्याच, स्वयम्बुद्धेन बोधितच्छमस्थक्षीणकपायवीतरागदर्शनार्या इत्यर्थः, अथ सायम्वुद्धच्छद्मस्थक्षीण कपायवीतरागदर्शनार्यान् प्ररूपयितुमाह-से कि त सयंबुद्धछ उमत्थखीणकसायचीयरायदसणारिया?-अब के ते, कतिविधा इत्यर्थः, स्वयबुद्धच्छद्मस्वक्षीणकपायवीतरागदर्शनार्याः प्रज्ञप्ताः भगवानाह -'सयं बुद्धछ उमत्थखीणसायवीयरायदसणारिया दुविहा पण्णत्ता'-स्वयम्बुद्धच्छद्मस्थक्षीणकपायवीतरागदर्शनार्याः द्विविधाः प्रज्ञप्ताः, 'तं जहा'-तद्यथा-'पढदिया ये भी दो प्रकार के हैं, यथा-छद्मत्थ-क्षीणकायवीतरागदर्शनार्य और केवली-क्षीणकपायवीतरागदर्शनार्य । तात्पर्य यह है कि जिनके कषायों का सर्वथा क्षय हो जाता है, वे क्षीणकषाय कहलाते हैं। बारहवें, तेरहवे और चौदहवे गुणस्थान वाले क्षीणकषाय होते हैं । इनमें से बारहवें गुणस्थानवाले जीव छद्मस्थ होते हैं और तेरहवे तथा चौदहवें गुणस्थान वाले केवली होते हैं। इस प्रकार क्षीणकषाय के छद्मस्थ और केवली के मेद से दो भेद हुए। इन में जो बारहवें गुणस्थान वाले छद्भस्थ क्षीणकपायवीतराग हैं वे दो प्रकार के हैं-स्वयंवुद्ध और बुद्धबोधित । इन दोनों के भी ક્ષીણકષાય વીતરાગ દર્શનાર્ય અને કેવલી ક્ષીણકષાય વીતરાગ દર્શનાર્ય તાત્પર્ય એ છે કે જેમના પાયે સર્વથા ક્ષય થઈ જાય છે. તેઓ વલણ કષાય વીતરાગ દર્શનાર્ય કહેવાય છે. બારમા તેરમા અને ચૌદમ ગુણસ્થાન વાળા ક્ષીણ કપાય હોય છે તેમાંથી બારમા ગુણ સ્થાનેવાળા જ છદ્મસ્થ હોય છે અને તેરમા કથા ચૌદમા ગુણ સ્થાન વાળા કેવલી થાય છે. આ રીતે ક્ષીણકષાયના છદ્મસ્ય અને કેવલીન ભેદે કરીને બે ભેદ થયા તેમાં જે બારમા ગુણસ્થાનવાળા છમસ્થ ક્ષીણ કપાય વીતરાગ છે તેઓ બે પ્રકારના છે-ટ્યૂબુદ્ધ અને બુદ્ધ બધિત આ બેના પણ બે રીતે બે બે ભેદ થાય છે.
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy