SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टोका प्र. पद १ सू.३९ समेददर्शनार्यनिरूपणम् • ५५ र सू.२९ समददशनायानरूपणम् ४७१ सत्त्वनिर्वचनं तेन रुचिा-प्रोक्तस्वरूपा यस्य स उपदेशरुचिः, 'आणाई'-आज्ञारुचिः३, आज्ञा-सर्वज्ञवचनात्मिका तस्यां रुचिः-अभिलाषो यस्य स आज्ञारुचिः अहंदाज्ञैव मम तत्त्वं न किमप्यन्यद् युक्तिजातमिति योऽभिमन्यते स आज्ञारुचि रित्याशयः, 'मुत्तबीयरुइमेव'-सूत्र बीजरुची एव-अत्रापि रुचि शब्दस्य प्रत्येकमभिसम्बन्धात्, सूत्ररुचिः४ बीजरुचिः५ इत्यर्थः, तत्र सूत्रम्-आचाराङ्गाद्यङ्गप्रविष्टम् अङ्गबाह्यम् आवश्यकदशवैकालिकादि, तेन रुचि यस्य स तथाविधः, आचारादिकमङ्ग प्रविष्टम् अङ्गबाह्यमावश्यकादिकं सूत्रमधीयानः सम्यक्त्वमवगाथप्रसनप्रसन्नतर प्रसन्नतमाध्यवसायः सूत्ररुचिरित्याशयः, वीजमिववीजं यदेकमप्यनेकार्थप्रबोधोत्पादकं वचस्तेन रुचिर्यस्य स बीजरुचिः, 'अभिगमवित्थार रुई'-अभिगमविस्ताररुचि-अत्रापि रुचि शब्दस्य प्रत्येकमभिसम्बन्धात्, अभिगमरुचिः ६, विस्ताररु९ि७, इत्यर्थः, तत्र अधिगमः-विशिष्टज्ञानं तेन रुचि ___(३) आज्ञारुचि-आज्ञा अर्थात् सर्वज्ञ की वाणी, उस पर जिस की रुचि हो वह आज्ञारुचि । 'अर्हन्त की आज्ञा ही मेरे लिए तत्व है, अन्य कोई युक्तियां नहीं ऐसा जो मानता है वह आजारुचि कहा जाता है। (४) सूत्ररुचि-आचारांग आदि अंगप्रविष्ट सूत्र और आवश्यक दशवैकालिक आदि अंगबाह्य सूत्र के कारण उत्पन्न होने वाली रुचि मुत्ररुचि है । तात्पर्य यह है कि आचार आदि अंगप्रविष्ट और आधश्यक आदि अंगबाह्य सूत्रों का अध्ययन करते-करते सम्पनत्व को प्राप्त करके जो प्रसन्न और प्रसन्नतर अध्यवसाय होता है उसे सूत्ररुचि कहते हैं। (५) बीजरुचि-बीज के समान एक पद भी जिसके लिए अनेक अर्थों का बोधक हो जाए वह बीजरुचि कहलाता है । ___(६) अभिगमरुचि-अभिगम का अर्थ है विशिष्ट ज्ञान, उसके | (૩) આજ્ઞારૂચિ-આજ્ઞા અર્થાત્ સર્વજ્ઞ વાણી ઉપર જેમની રૂચિ હોય તે આજ્ઞારૂચિ અહંન્તની આજ્ઞા જ મારે માટે માત્ર છે, અન્ય કઈ પ્રક્રિયાઓ નહીં એવું જે માને છે તે આજ્ઞારૂચિ કહેવાય છે. (૪) સૂવરૂચિ-આચારાંગ આદિ અગપ્રવિષ્ટ સૂત્ર અને આવશ્યક દશ વૈિકાલિક આદિ અ ગ બાહ્ય સૂત્રેના કારણે ઉત્પન્ન થવાવાળી રૂચ્ચિ સૂત્ર રૂચિ છે તાત્પર્ય એ છે કે આ ચાર અગપ્રવિષ્ટ અને આવશ્યક આદિ અંગબાદ સવનું અધ્યયન કરતા કરતા સમ્યકત્વને પામીને જે પ્રસન્ન અને પ્રસન્ન તર અધ્યવસાય થાય છે, તેને સૂત્રરૂચિ કહે છે. (૫) બીજરૂચિ—બીજની જેમ એક પદ પણ જેને માટે અનેક અર્થોનું બેધક હોય તે બીજ રૂચિ કહેવાય છે.
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy