________________
रूपणम्
४६१
प्रमेयवोधिनी टीका प्र. पद १ सू.३८ देशभेदेनार्यादिक नरूपणम् -तन्तुवायाः-कुविन्दाः, 'पट्टागा'-पट्टकारा:-पट्ट-दुकूलकुविन्दाः, 'देयडा'दृतिकाराः, 'वरुटा-स्टा:-पिच्छि काः, 'छनिया' छविका:-कटादि कारकाः, 'कट्टपाउयारा'-काष्ठपादुकाकाराः, 'मुंजपाउयारा'-शुञ्जपादुवा काराः, 'छत्तारा'छत्रकाराः 'वज्झारा'-बहकाराः, 'पुच्छारा' पुच्छ काराः, 'लेप्पारा-लेप्यकाराः, 'चित्तारा'-चित्रकाराः, 'संखार। -शङ्ककाराः, 'दंतारा'-दन्तकाराः, 'मंडारा' भण्डाकाराः, जिज्झगारा'-जिज्झकाराः, 'सेल्लारा'-सेल्लकाराः, 'कोडिगारा' - कोटिकाराः, 'जे यावन्ने तहप्पगारा'-येऽपि चान्ये तथाप्रकारा.-एवंविधा भवन्ति, तेऽपि सर्वे शिल्पाः ज्ञातव्याः, अथ भापार्यान् प्ररूपयितुमाह-'से कि तं 'भासारिया ? -अथ के ते-कतिविधा इत्यर्थः, भापार्या प्रज्ञप्ताः ? भगवानाह'भासारिया जे णं अद्धमागहाए भासाए भासें ति'-मापार्याः खलु ते प्रज्ञप्ताः, ये खलु अर्द्धमागल्या भाषया भाषन्ते, 'तत्थऽवि य णं जत्थ वंभी लिबी पवत्तइ'___अब शिल्पार्य की प्ररूपणा की जाती है । शिल्पाय कितने प्रकार के होते हैं ? भगवान ने उत्तर दिया-शिल्पार्य अनेक तरह के होते हैं । वे इस प्रकार हैं-दर्जी, जुलाहे, पट्टकार, दृतिकार, वरुट्ट (पिच्छिक) छर्विक, कट (चटाई) आदि बनाने वाले, खडाऊ बनाने वाले, मंज की पादुका बनाने वाले, छत्रकार, बहकार, पुच्छकार, लेप्यकार, (मिट्टी के खिलौना आदि बनाने वाले, चित्रकार, शंखकार, दन्तकार, भाण्डकार, जिज्झकार, सेल्लकार, कोटिकार, तथा इसी प्रकार के अन्य जो हैं उन सबको भी शिल्पार्य ही समझना चाहिए । __ अब भाषार्य की प्ररूपणा की जाती है । प्रश्न है कि भाषार्य कितने प्रकार के हैं ? भगवान ने कहा-जो अर्द्धमागधी भाषा बोलते हैं और
હવે શિ૮પાર્યની પ્રરૂપણ કરાય છે. શિલ્પાય કેટલા પ્રકારના હોય છે ?
શ્રી ભગવાને ઉત્તર આપે-શિલ્પાય અનેક જાતના હોય છે. તેઓ આ પ્રકારના છે
ल, १४४२, ५४४२ ति(२, १३, (4 ) छवि'४, ४८ (211) આદિ બનાવનારા, ચાખડી બનાવનાર, મુંજની પાદુકા બનાવનાર, છત્રકાર, બહંકાર, પુચ્છકાર, લેપ્યકાર (માટીના રમકડા વિગેરે બનાવનાર) ચિત્રકાર, શંખ કાર, દન્તકાર, ભાડુકાર, જિજઝકાર, સેવાકાર, કટિકાર, તેમજ તેના સરખા બીજા જે હોય એ બધાને પણ શિલ્પાર્ય સમજવા જોઈએ
હવે ભાષાયની પ્રરૂપણ કરાય છે. પ્રશ્ન એ છે કે ભાષાયે કેટલા પ્રકારના છે? શ્રી ભગવાને કહ્યું-જે અર્ધમાગધી ભાષા બેલે છે અને અર્ધમાગધી