SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका प्र. पद १ सू.३८ देशभेदेनार्यादिकनिरूपणम् व्यवह्रियते, 'मिहिलविदेहाय १२' मिथिला नगरम्, विदेहो जनपदश्च, विदेहेषु जनपदेषु मिथिलानगरं क्षेत्रार्यत्वेन व्यपदिश्यते, 'वच्छकोसंबी १३'-वत्सो जनपदः, कौशाम्बी नगरम्, वत्सपदेषु कौशाम्बी नगरं क्षेत्रार्यत्वेन प्रसिद्धम् 'नंदिपुरं संडिल्ला १४'-नन्दिपुरं नगरम्, शाण्डिल्यो जनपदः, शाण्डिल्यजनपदेषु नन्दिपुरं नामनगरं क्षेत्रार्थत्वेन प्रसिद्धम् 'भद्दिलपुरमेव मलयाय १५'-भदिलपुरमेव नगरम् मलयश्च जनपदः, मलयजनपदेषु भद्दिलपुरं नाम नगरं क्षेत्रार्यत्वेन व्यपदिश्यते ॥११०॥ 'वइराडवच्छ १६'- वैराटं नाम नगरं, वत्सो जनपदः, वत्सजनपदेषु वैराटं नगरं क्षेत्रार्यत्वेन व्यवह्रियते, 'वरणा अच्छा १७'-वरणो नाम जनपदः, अच्छा-पुरी, वरणजनपदेषु अच्छापुरी क्षेत्रार्यत्वेन व्यपदिश्यते, 'तहमत्तियावईदसण्णा १८'-तथा मृत्तिकावती नामपुरी, दशाों जनपदः, दशार्ण जनपदेषु मृत्तिकावतीपुरी क्षेत्रार्यत्वेन व्यपदिश्यते, 'सोत्तियवईयचेदी १९'शौक्तिकावती च पुरी, चेदिः जनपदः, चेदिजनपदेषु शौक्तिकावतीपुरी क्षेत्रार्यत्वेन व्यवह्रियते, 'वीयभयं सिंधु सोवीरा२०'-वीतभयं नगरम् सिन्धु सौवीरो जनपदः, सिन्धुसौवीरजनपदेषु वीतभयं नगरं क्षेत्रार्यत्वेन व्यवह्रियते ॥१११॥ 'महुरायसूरसेणा २१' मथुराचपुरी, शूरसेनो जनपदः, शूरसेनजनपदेषु मथुरापुरी क्षेत्रार्यत्वेन प्रसिद्धा, ‘पावा भंगीय२२-पापा नामपुरी, भङ्गश्च जनपदः, भङ्गजनपदेषु पावापुरी क्षेत्रार्यत्वेन प्रसिद्धा वर्तते, 'मासपुरिवट्टा२३'-मासानामपुरी, पुरिवों जनपदः, पुरिवर्तजनपदेषु मासापुरी क्षेत्रार्यत्वेन प्रसिद्धा, 'सावत्थी य कुणाला २४'-श्रावस्तीनामपुरी, कुणालो जनपदः, कुणालजनपदेषु पद में मिथिला नगरी (१३) वत्स देश में कौशाम्बी नगरी (१४) शांडिल्य देश में नन्दिपुर (१५) मलय देश में भदिलपुर (१६) वत्स देश में वैराट नगर (१७) वरण जनपद में अच्छा नगरी (१८) दशार्ण देश में मृत्तिकावती नगरी (१९) चेदि जनपद में शौक्तिकावती नगरी (२०) सिन्धु सौवीर देश में वीतभय नामक नगर (२१) सरसेन देश में मथुरानगरी (२२) अंग नामक जनपद में पावापुरी (२३) पुरिवर्त्त जनपद में मासा नामक नगरी (२४) कुणाल देश में श्रावस्ती વત્સદેશમાં કૌશામ્બી નારી (૧૪) શાડિલ્યદેશમાં નન્દિપુર (૧૫) મલયદેશમાં ભદિલપુર (૧૬) વત્સદેશમાં વિરાટ નગર (૧૭) વરણ જનપદમા અચ્છા નગરી (૧૮) દશાર્ણ દેશમાં મૃત્તિકાવતી નગરી (૧૯) ચેદિજનપમાં શૌક્તિકાવતી નગરી (૨૦) સિધુ સૌવીર દેશમા વીતભય નામક નગર (૨૧) શુરસેન દેશમાં મથુરા નગરી (૨૨) અ ગ નામક જનપદમાં પાવાપુરી (ર૩) પુરીવર્ત જનપદમાં માસાનામક નગરી (૨૪) કુણાલ દેશમાં શ્રાવસ્તી નામક નગરી (૨૫) લાદેશમાં प्र०५८
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy