________________
प्रमेय घोधिनी टीका प्र. पद १ सू.३४ खेचरपञ्चेन्द्रियतिर्यग्योनिकाः ४१५ सन्ति तेऽपि सर्वे चर्मपक्षिणो ज्ञातव्याः, तेषामुपसंहारमाह- से तं चम्मपक्खी'ते एते-पूर्वोक्ताः, चर्मपक्षिणः प्रज्ञप्ताः, । अथ रोमपक्षिणः प्ररूपयितुमाह- से कि तं लोमपक्खी ? अथ के ते, कतिविधा इत्यर्थः; रोमपक्षिणः प्रज्ञप्ताः ? भगवानाह-'लोमपक्खी अणेगविहा पण्णत्ता'-रोमपक्षिणः अनेकविधाः प्रज्ञप्ताः, 'तं जहा'-तद्यथा-'डंका'-ढङ्काः. 'कंका'-कङ्काः, 'कुरला'-कुरलाः, 'वायचा'वायसाः, 'चक्कागा'-चक्रवाकाः, 'हंसा हंसाः, 'कलहंसा'-कलहंसाः, अव्यक्तमधुरभाषिणो हंसाः, 'रायहंसा-राजहंसा:-लोहितचञ्चुपादमरालाः 'पायहंसा'पादहंसाः, 'आडा'-आडाः 'सेडी'-सेडयः, 'बगा'-बकाः, 'बलागा'-बलाकाः, 'परिप्पवा' पारिप्लवाः, 'कोचा'-क्रौञ्चाः, 'सारसा'-सारसाः, 'मेसरा'-मेसराः, 'मसूरा'-मसराः, 'मयूरा'-मयूराः, 'सत्तहत्था'-सप्तहस्ताः, 'गहरा'-गहराः, 'पोंडरिया'-पोण्डरीकाः, 'कागा' काकाः, कार्मिजुया' कमेजुकाः, 'बंजुलगा' वजुलकाः, तित्तिरा' तित्तिराः, 'वट्टगा' वर्तकाः, 'लावगा' लावकाः 'कवोया' कपोताः, 'कविजला' कपिञ्जलाः, 'पारेवया' पारावताः, 'चिडगा' चिटकाः, 'चासा' चापाः, 'कुवकुडा' कुक्कुटाः, 'सुगा' शुकाः, 'वरहिणा' बहिणः, मयणसलागा' मदनशलाकाः, 'कोइला' कोकिलाः, 'सेहा'-सेहाः, 'वरिल्लगमाई' उन्हें लोक से समझलेना चाहिए । इसी प्रकार के जो अन्य पक्षी हों उन्हें भी चर्मपक्षी ही समझना चाहिए। यह चर्मपक्षी की प्ररूपणा हुई।
रोमपक्षी कितने प्रकार के होते हैं ? भगवान ने कहा-अनेक प्रकार के होते हैं, जैसे-ढंक, कंक, कुरल, वायस, चक्रवाल, हंस, कलहंस (मधुर पोलने वाले हंस), राजहंस (जिसकी चोंच और पंख लाल रंग के हों), पादहंस, आड, सेडि, बक, बलाका, पारिप्लव, क्रौंच, सारस, मेसर, मसूर, मयूर, सप्तहस्त, गहर, पोण्डरीक, काक, कामेञ्जक, वंजुलक, तीतुर, वतक, लावक, कपोत, कपिञ्जल, परेवा, चिटक, चाष,
આ રીતના જે બીજા પક્ષીઓ હોય તેઓ પણ ચર્મપક્ષી જ સમજવા જોઈએ. આ ચમે પક્ષીઓની પ્રરૂપણ થઈ.
રોમ પક્ષી કેટલા પ્રકારના હોય છે?
श्री मावाने ४यु-अने४ ता य छे. सभडे-४, ४४, २स, वायस, ચક્રવાક, હ સ (મધુર ભાષી હંસ) રાજહ સ, (જેના પગ અને ચાંચ લાલ २ ना खाय छ) पास, २मार, सेडी. पाली, सी, २., य सारस, भेस२, मसूर, मयूर, सतत, गह२, पांड२ि४ ४१४, मनु, पनु स, तीतु२ (तेत२) मत, साप, पोत, पि , पारेवा, यि, याप, ४४, पोपट, पाए भहन, शदा, सि, सेड, परिक्षा विशे२ मा शम