________________
प्रशापनास्त्रे 'नव जाइकुलकोडिजोणिप्पमुहसयसहस्सा' -नवजातिकुलकोटियोनिप्रमुखशतसहस्राणि-जातिकुलकोटीनां योनिप्रमुखानि-योनिप्रवहाणि शतसहस्त्राणि नवजातिकुलकोटियोनिलक्षाः 'भवंतीतिमक्खायं'-भवन्तीति तीर्थकृद्भिराख्यातम्-उपदिष्टम्, प्रकृतमुपसंहरबाह-'से तं भुयपरिसप्पथलयरपंचिदियतिरिक्खजोणिया' ते एते-पूर्वोक्ताः, सुनसर्पस्थलचरपञ्चेन्द्रियतिर्यग्योनिकाः गज्ञप्ताः । अथ परम्प्रकृतमुपसंहरन्नाह-'से तं परिसप्पथलयरपंचिंयतिरिक्खजोणिया' ते एतेपूर्वोक्ताः, परिसर्पस्यलचरपञ्चेन्द्रियतियग्योनिकाः प्रज्ञप्ताः ॥सू० ॥३३॥ ___ मूलम् --से किं तं खहयरपंचिंदियतिरिक्खजोणिया? खहः यरपंचिंदियतिरिक्ख जोणिया बउबिहा पण्णता, तं जहाचम्मपक्खी१, लोमपक्खी२, समुग्गपाखी, विययपक्खी ४ । से किं तं चम्मपक्खी ? चम्मपक्खी अणेगविहा पण्णत्ता, तं जहावगुल्ली, जलोया, अडिल्ला, भारंडपक्खी, जीवं जीवा, समुद्दवायसा, करणत्तिया, पक्षिविरालिया,जे यावन्ने तहप्पगारा, से तं चम्मपक्खी।से किं तं लोमपरखी ? लोमपक्खी अणेगविहा पण्णता, तं जहा-ढंका, कंका, कुरला, वायसा, चकागा, हंसा, कलहंसा, रायसा, पायहंसा, आडा, सेडी बगा, वलागा, पारिप्पवा, कोंचा, सारसा, मेसग, मसूरा, मयूरा, सत्तहत्था, गहरा, पोंडरिया, कागा, कामिंजुया, बंजुलगा, तित्तिरा, वट्टगा, लावगा, कवोया,कविंजला, पारेवया, चिचडगा, चासा, कुक्कुडा, ____ पूर्वोक्त शरीर वाले इत्यादि इन पर्याप्त और अपर्याप्त भुजपरिसों की नौ लाख योनियां होती हैं, ऐसा तीर्थंकरों ने कहा है । अब उपसंहार करते हैं-यह भुजपरिसर्प स्थलचर पंचेन्द्रिय तिर्यंचों की प्ररूपणा हई। यह मूलतः प्रकृत परिसर्प स्थलचर पंचेन्द्रिय तिर्यचों की प्ररूपणा हुई ॥३३॥
પૂર્વોક્ત સ્વરૂપવાળા આ પર્યાપ્ત અને અપર્યાપ્ત ભુજપરિ સર્પોની ન લાખ નિ હોય છે એમ તીર્થકરોએ કહ્યું છે.
હવે ઉપસ હાર કરે છે–આ ભુજપરિસર્પ સ્થલચર પચેન્દ્રિય તિર્થ એ नी ५३५॥ २७ ॥ सू. ३३ ॥