SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनो टीका प्र. पद १ सू.३१ संमेदजलचरपञ्चेन्द्रियतिर्यग्योनिकाः ३७१ मत्स्याः प्रज्ञप्ताः ? भगवानाह-'मच्छा अणेगविहा पणत्ता'-मत्स्या अनेकविधाः प्रज्ञेप्ताः, 'तं जहा' तद्यथा-'सोहमच्छा' लक्ष्ण मत्स्याः , 'खवल्लमच्छा' खवल्लमत्स्याः 'जुंगमच्छा'-जुङ्गमत्स्याः, 'विज्झटियमच्छा'-विज्झटितमस्याः 'हलिमच्छा' हलिमत्स्याः, 'मगरिमच्छा'-मकरीमत्स्याः, रोहियमच्छाः' 'रोहितमत्स्याः 'हलीसागरा' हलिसागराः 'गागरा'-गागराः, 'वडा'-बटाः; 'वडगरा'-वटकराः 'गब्भया'-गर्भजाः 'उसगारा'-उसगाराः 'तिमितिमिगिला'-तिमितिमिङ्गिलाः, 'णका'-नक्राः, 'तंदुलमच्छा'-तन्दुलमत्स्याः , 'कणिकामच्छा'-कणिकमत्स्याः 'सालिसोत्थियामच्छा' शालिस्विकमत्स्याः, 'लंभणमच्छा'-लम्भनमत्स्याः, 'पडागा'-पताकाः 'पडागाइपडागा' पताकातिपताकाः, 'जे यावन्ने तहप्पगारा-येऽपि चान्ये तथाप्रकाराः-एवंविधा जलचरा भवन्ति तेऽपि सर्व मत्स्या अवगन्तव्याः, प्रकृतान् मत्स्यान् उपसंहरनाह-'से तं मच्छा'-ते एते उपर्युक्ता मत्स्याः प्रज्ञप्ताः,ते च लोकव्यवहाराद् अवगन्तव्याः। ____ अथोद्देशक्रमप्राप्तान् कच्छपान् प्ररूपयितुमाह-'से किं तं कच्छभा ?'-'सेअथ 'किं तं' के ते कतिविधा इत्यर्थः, कच्छयाः प्रज्ञप्ता ? भगवानाह-'कच्छमा दुविहा पण्णत्ता'-कच्छपाः द्विविधाःप्रज्ञप्ताः 'तं जहा'-तद्यथा-'अहि कच्छभाय, मंसकच्छमा य-अस्थिकच्छपाश्च, मांसकच्छपाश्चेति, तत्र ये अस्थिबहुला: विज्झटित मत्स्य, सकरी मत्स्य, रोहित मत्स्य, हलिसागर मत्स्य, गागर, वट, वटकर, गर्भज, उसगार, तिमि तिमिंगल, नक, तन्दुल मत्स्य, कणिका मत्स्य, शालिशस्त्रिक मत्स्य, लंभन मत्स्य, पताका, तथा पताकातिपताका इत्यादि ___प्रस्तुत का उपसंहार करते हैं-यह मत्स्यों की प्ररूपणा हुई । अब क्रम के अनुसार कच्छपों की प्ररूपणा करते हैं । कच्छप कितने प्रकार के हैं ? भगवान् ने उत्तर दिया-कच्छप दो प्रकार के कहे गए हैं-अस्थिમકરીમસ્ય, રહિત મત્સ્ય, હલિસાગર મત્સ્ય, ગાગર, વટ વટકર, ગર્ભાજ, ઉસગાર, તિમિતિમિ ગલ, નક, તન્દુલ મત્સ્ય, કણિક્કા મત્સ્ય, શાંતિશસ્ત્રિક મત્સ્ય લંભન મત્સ્ય, પતાકા તથા પતાકાતિપતાકા ઈત્યાદિ. પ્રસ્તુતને ઉપસાર કરે છે–આ મસ્યાની પ્રરૂપણ થઈ. હવે ક્રમાનુસાર કચ્છપની પ્રરૂપણ કરે છે– કચ્છપ કેટલા પ્રકારના છે? શ્રી ભગવાન ઉત્તર આપે છે–કચ્છપ બે પ્રકારના છે–અસ્થિ ક૭૫ અને માંસ કચ્છપ જેમા હાડકાની પ્રચુરતા હોય તે અસ્થિકચ્છપ અને જેમાં
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy