________________
३६४
प्रज्ञापनासूत्र वालुकाप्रभापृथिवी नैरयिका:४, ‘पंकप्पभापुढवी नेरइया५,'--पकप्रभापृथिवी नैरयिकाः४, 'धूमप्पमापुढवी नेरइया ५'-धूमप्रभापृथिवी नैरयिकाः 'तमप्पभापुढवी नेरइया ६, तमप्रभापृथिवी नैरयिकाः, 'तमातमप्पभापुढवी नेरइया ७' तसस्तमप्रभापृथिवी नैरयिकाश्चेति, 'ते समासओ दुविहा पण्णत्ता'-ते नैरयिकाः, समासतः-संक्षेपेण द्विविधाः प्रज्ञप्ताः 'तं जहा'-तद्यथा-'पजत्तगाय, अपज्जगाय' पर्याप्तकाश्च, अपर्याप्तकाच, प्रकृतमुपसंहरनाह-'सेत्तं नेरइया'-ते एते-उपर्युक्ता नैरयिकाः प्रज्ञप्ताः-कथिताः ॥सू०२९॥
मूलम् -से किं तं पंचिंदियतिरिक्खजोणिया ? पंचिंदियतिरिक्खजोणिया तिविहा पण्णत्ता, तं जहा-जलयरपंचिंदियतिरिक्वजोणिया थलयरपंचिंदियतिरिखक्खजोणिया२, खहयरपंचिंदियतिरिक्खजोणिया य ३ ॥सू० ३०॥
छाया-अथ के ते पञ्चेन्द्रिय तिर्यग्योनिकाः ? पञ्चेन्द्रिय तिर्यग्योनिकाः त्रिविधाः प्रज्ञप्ताः, तद्यथा-जलचर पञ्चेन्द्रिय तिर्यग्योनिकाः १, स्थलचर पञ्चेन्द्रिय तिर्यग्योनिकाः२, खेचर पञ्चेन्द्रिय तिर्यग्योनिकाश्च ३। सू० ३०॥
इसी प्रकार वालुकाप्रभा पृथिवी के नैरयिक, पंकप्रभा पृथिवी के नारक, धूमप्रभा पृथिवी के नारक, तमःप्रभा पृथिवी के नारक, और तमस्तमः प्रभा पृथिवी के नारक समझना चाहिए । ये सातों प्रकार के नारक जीव संक्षेप से दो प्रकार के हैं-पर्याप्त और अपर्याप्त । अय प्रस्तुत का उपसंहार करते हैं-यह नैरयिक जीवों की प्ररूपणा हुई ॥२९॥ __शब्दार्थ-(से किं तं पंचिंदिय तिरिक्खजोणिया?) पचेन्द्रिय तिर्यगयोनिक जीव कितने प्रकार के हैं ?) (पचिंदिय तिरिक्खजोणिया) पंचेन्द्रिय तिर्यग्योनिक जीव (तिविहा पण्णत्ता) तीन प्रकार के कहे
એજ પ્રકારે વાલુકાપ્રભા પૃથ્વીના નિરયિક પંકપ્રભા પૃથ્વીના રિયિક, ધૂમપ્રભા પૃથ્વીના નારક, તમપ્રભા પૃથ્વીના નારક અને તમસ્તમપ્રભા પૃથ્વીના નારક સમજવા જોઈએ.
આ સાતે પ્રકારના નારક જીવ સંક્ષેપ કરી બે પ્રકારના છે પર્યાપ્ત અને અપર્યાપ્ત.
હવે પ્રસ્તુતનો ઉપસંહાર કરે છે-આ નિરયિક જીની પ્રરૂપણુ થઈ સૂ. ૨ ____watथ-(से किं तं पंचिंदियतिरिक्खजोणिया ?) तिय-योनि पन्द्रिय ७५
सा माना छ ? (पंचिंदियतिरिक्खजोणिया) ५येन्द्रिय तिय-योनि (तिविहा पण्णत्ता) Y ना ४ा छ (तं जहा) ते २ रे (जलयरपंचिंदिय