________________
प्रशापनासूत्रे 'मेत्यर्थः, 'तेइंदिय संसारसमावन्नजीवपन्नवणा'-त्रीन्द्रियसंसारसमापनजीवप्रज्ञा
पेना प्रज्ञप्ता ? भगवानाह-'तेइंदियसंसारसमावन्नजीवपन्नवणा अणेगविहा "पन्नत्ता' त्रीन्द्रिय संसारसमापन्नजीवप्रज्ञापना अनेकविधा प्रज्ञप्ता, 'तामेव प्रदर्शयति-'तं जहा'-तद्यथा 'ओवइया:-औपयिकाः, 'रोहिणिया'-रोहिणिकाः, 'कुंथू कुन्धवः, 'पिपीलिया'-पिपीलिकाः, “उसगा' उदंशकाः, 'उद्देहिया''उद्देहिकाः, 'उक्कलिया'-उत्कलिका:-'उप्पाया'-उत्पादाः, 'उप्पडा'-उत्पटा, 'तणहरा'-तृणाहाराः, 'कट्ठहारा' काष्ठाहाराः, 'मालया'-मालुकाः, 'पत्ताहारा' पत्राहाराः, 'तणबें टिया'-तृणवृन्तिकाः, 'पत्तवेंटिया'-पत्रवृन्तिकाः, 'पुप्फवेंटिया'-पुष्पवृन्तिकाः ‘फलवेंटिया'--फलवृन्तिकाः, 'वीयवंटिया'-वीजन्तिकाः, 'तेवुरणमिजिया'-तेवुरणमिंजिकाः, तओसिमिजिया' त्रपुपीमिञ्जिकाः, 'कप्पासद्धिमिजिया'-कर्पासास्थिमिञ्जिकाः, 'हिल्लिया'-हिल्लिकाः, 'झिल्लिया"झिल्लिकाः, 'झिंगिरा'-झिङ्गिराः, किंगिरिडा'-किङ्गिरिटाः, 'वाहुया' बाहुका, 'लहुया' लघुकाः, 'सुभगा'-सुभगा 'सोवत्थिया'-सौवस्तिकाः, 'सुयवेंटा'शुकवृन्ताः, 'इंदकाइया'-इन्द्रकायिकाः, 'इंदगोवया'-इन्द्रगोपका:-रक्तकीटविशेषोः, 'तुरुतुंवगा'-तुरुतुम्बकाः, 'कुच्छलवाहगा'- कुस्थलवाहकाः, 'या'युकाः-शिरोरुहस्थप्रसिद्धक्षुद्रजन्तवः, 'हालाहला' हालाहलाः, 'पिसुया'प्रकार की है ? भगवान् ने उत्तर दिया-त्रीन्द्रिय जीवों की प्ररूपणा 'अनेक प्रकार की कही गई है। वह इस प्रकार है-औपथिक, रोहिणिक, कुंथु, पिपीलिका, उदंसक, उद्देही, उत्कलिका, उत्पाद, उत्पट, तृणाहार, काष्ठाहार, मालुक, पत्राहार, तृणन्तिक, पत्रवृन्तिक, पुष्पवृन्तिक, फलवृन्तिक, बीजवृन्तिक, तेवुरणमिजिक, पुषीमिंजिक, कासास्थिमिजिक, हिल्लिक, झिल्लिके, झिंगिर, किगिरिट, वाहुक, लघुक, सुभग, सौवस्तिक, शुकवृन्त, इन्द्रकायिक, इन्द्रगोप, (एक लाल रंग का कीडा) तुरुतुंबक, कुस्थलवाहक, यूका (जू), हालाहल, पिशुक, शतपादिका, गोम्मय
શ્રી ભગવાનને ઉત્તર આપે–ત્રીન્દ્રિય જીની પ્રરૂપણ અનેક પ્રકારની છે. તે આ પ્રકારે છે
___मौयि४ ४, पृथु, पिपीlast, ४, द्वेडी, सि1. Gत्पा G५८, तपाइ२, ।२, मा४. ५२, तृन्ति , पत्रवृन्ति४, ०५ વૃન્તિક, ફલવૃત્તિક, બીજવૃત્તિક, તેવુરણમિ જિક, ત્રપુષીમિ જિક, કર્યાસાસ્થિ मिxि , geels, HEA, CHIR, 12, मा. सुला सीवस्ति, શુકવૃન્ત, ઈન્દ્રકાયિક, ઈન્દ્રગેપ (એક લાલ રંગને કીડા) તરૂતુંબક, કુસ્થલ वाड४, ५, साउदी, (पशु४. शता, गोमय, मन स्तिसार,