________________
प्रज्ञापनास्त्र तदा प्रत्येकशरीरजीवो भवति, अथ कियत्कालानन्तर प्रत्येकशरीरजीवो भवतीति चेदुच्यते-अन्तर्मुहर्नानन्तर विवर्द्धमानः प्रत्येकगरीरो भवति निगोदानामुत्कर्पतो ऽपि अन्तर्मुहूर्तकालं यावत् स्थिते रुक्तत्वादित्याशयः ॥सू० २३॥
मूलम्-समग वश्कताणं, समग तेसिं सरीरनिव्वत्ती। समग आणुग्गहणं समगं ऊसासनीसासो ॥१॥ इकस्स उ जं गहणं, बहूण साहारणाण तं चेव । जं वहुयाणं गहणं, समा. सओ तं पि इकस्ल ॥२॥ साहारणमाहारो, लाहारणमाणुपाण गहणं च । साहारण जीवाणं, साहारणलक्खणं एवं ॥३॥ जह अयगोलो धंतो, जाओ तत्ततवाणिज्जसंकासो। सम्बो अगणि परिणओ, निगोयजीवे तहा जाण ॥४॥ एगस्स दोण्ह तिण्ह व, संखिज्जाण व न पासिङ सका। दीसंति सरीराई, निगोयजीवा. णऽणताणं ॥५॥ लोगागासपएसे, निगोयजीवं ठवेहि इकिकं । एवं मविजमाणा, हवंति लोगा असंखिज्जा ॥७॥ पत्तेया पज्जत्ता, पयरस्त असंखभागमित्ता उ। लोगाऽसंखा पज्जत्तगाण साहारणमणंता ॥८॥ एएहिं सरीरेहि, पच्चक्खं ते परूविया जीवा । सुहुमा आणागिज्जा, चक्खुप्फासं न ते इंति ॥९॥
जे यावन्ने तहप्पगारा ते समासओ दुविहा पण्णत्ता, तं. जहा-पजत्तगा य अपज्जत्तगा य । तत्थ णं जे ते अपज्जत्तगा ते णं असंपत्ता। तत्थ णं जे ते पजत्तगा तेसिणं वन्नादेसेणं गंधादेसेणं रसादेसेणं फासादेसेणं सहस्सग्गसो विहाणाई, संखिज्जाइं जोणिप्पमुहसयसहस्साइं। पज्जत्तगणीसाए अपज्ज.
उत्तर-क्रमशः वृद्धि को प्राप्त होता हुआ अन्तर्मुहर्त्त के बाद प्रत्येकशरीर होता है, क्यों कि निगोद जीवों की उत्कृष्ट स्थिति भी अन्तर्मुहर्त प्रमाण ही कही गई है ।।२३॥
ઉત્તર-કમશઃ વૃદ્ધિને પામતે અંતમુહૂર્તના પછી પ્રત્યેક શરીર બને છે,. કેમકે નિગોદ જીવની ઉત્કૃષ્ટ સ્થિતિ અંતર્મુહૂર્ત પ્રમાણની કહેલી છે, જે સૂ ૨૩ છે