SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनास्त्र तदा प्रत्येकशरीरजीवो भवति, अथ कियत्कालानन्तर प्रत्येकशरीरजीवो भवतीति चेदुच्यते-अन्तर्मुहर्नानन्तर विवर्द्धमानः प्रत्येकगरीरो भवति निगोदानामुत्कर्पतो ऽपि अन्तर्मुहूर्तकालं यावत् स्थिते रुक्तत्वादित्याशयः ॥सू० २३॥ मूलम्-समग वश्कताणं, समग तेसिं सरीरनिव्वत्ती। समग आणुग्गहणं समगं ऊसासनीसासो ॥१॥ इकस्स उ जं गहणं, बहूण साहारणाण तं चेव । जं वहुयाणं गहणं, समा. सओ तं पि इकस्ल ॥२॥ साहारणमाहारो, लाहारणमाणुपाण गहणं च । साहारण जीवाणं, साहारणलक्खणं एवं ॥३॥ जह अयगोलो धंतो, जाओ तत्ततवाणिज्जसंकासो। सम्बो अगणि परिणओ, निगोयजीवे तहा जाण ॥४॥ एगस्स दोण्ह तिण्ह व, संखिज्जाण व न पासिङ सका। दीसंति सरीराई, निगोयजीवा. णऽणताणं ॥५॥ लोगागासपएसे, निगोयजीवं ठवेहि इकिकं । एवं मविजमाणा, हवंति लोगा असंखिज्जा ॥७॥ पत्तेया पज्जत्ता, पयरस्त असंखभागमित्ता उ। लोगाऽसंखा पज्जत्तगाण साहारणमणंता ॥८॥ एएहिं सरीरेहि, पच्चक्खं ते परूविया जीवा । सुहुमा आणागिज्जा, चक्खुप्फासं न ते इंति ॥९॥ जे यावन्ने तहप्पगारा ते समासओ दुविहा पण्णत्ता, तं. जहा-पजत्तगा य अपज्जत्तगा य । तत्थ णं जे ते अपज्जत्तगा ते णं असंपत्ता। तत्थ णं जे ते पजत्तगा तेसिणं वन्नादेसेणं गंधादेसेणं रसादेसेणं फासादेसेणं सहस्सग्गसो विहाणाई, संखिज्जाइं जोणिप्पमुहसयसहस्साइं। पज्जत्तगणीसाए अपज्ज. उत्तर-क्रमशः वृद्धि को प्राप्त होता हुआ अन्तर्मुहर्त्त के बाद प्रत्येकशरीर होता है, क्यों कि निगोद जीवों की उत्कृष्ट स्थिति भी अन्तर्मुहर्त प्रमाण ही कही गई है ।।२३॥ ઉત્તર-કમશઃ વૃદ્ધિને પામતે અંતમુહૂર્તના પછી પ્રત્યેક શરીર બને છે,. કેમકે નિગોદ જીવની ઉત્કૃષ્ટ સ્થિતિ અંતર્મુહૂર્ત પ્રમાણની કહેલી છે, જે સૂ ૨૩ છે
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy