SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ ३०६ प्रशापनासूत्रे जीवा तु सा त्वक, याश्चान्या स्तथाविधाः ॥१५॥ यस्य कन्दस्य काप्ठात् त्वक तनुकतरा भवेत् । परीतजीवा तु सा त्वक्, याश्चान्या स्तथाविधाः ।।१६।। यस्य स्कन्धस्य काप्ठात्, त्वक् तनुकतरा भवेत् । परीतजीवा तु सा त्वक, याश्चान्या । स्तथाविधाः ॥१७॥ यस्याः शाखायाः काष्ठात्, त्वक् तनुकतरा भवेत् । परीतजीवा तु सा त्वक, याश्चान्या स्तथाविधाः ॥१८ सू० २१॥ टीका-अथ साधारण शरीर वादरवनस्पतिकायिकानेव प्रकारान्तरेण मूलादिभेदेन नवगाथाभिः प्ररूपयितुमाह-'जस्स मूलस्स भग्गस्त, हीरो भंगे पदीसए। परीत्त जीवे उ से मूले, जे यावन्ने तहाबिहा' ६२। 'जस्स'-ग्रस्य 'मूलस्स'मूलस्य 'भग्गस्स'-भग्नस्य सतः 'भंगे'-भङ्गप्रदेशे 'हीरो'-विषमच्छेदम् उदन्तुरंवा 'पदीसए'-प्रदृश्यते-प्रकर्पण स्पष्टरूपतया लक्ष्यते, “से मूले' तन्मूलम् 'परित्तजीवे उ' परीतजीवन्तु-प्रत्येकशरीरजीवात्मकं ज्ञातव्यम्, 'जे यावन्ने तहाविहा' यान्यपि चान्यानि भग्नानि, तथाविधानि-तथा प्रकाराणि-प्रकृत सहीरभग्नमूल सदृशानि मूलानि भवन्ति तान्यपि प्रत्येकशरीरजीवात्मकानि विज्ञेयानि । 'जस्स कंदस्स भग्गस्स, हीरो भंगे पदीसए । परीतजीवे उ से कंदे जे गाथांक ७७ से ७९ तक का शब्दार्थ पूर्ववत् । टीकार्थ-अब साधारणशरीर बादरवनस्पतिकायिक जीवों का, दूसरी तरह, मूलादि भेद करके नौ गाथाओं में निरूपण करते हैं जिस मूल कोभांगने (तोडने) से उसके भंगप्रदेश में हीर दिखाई दे, अर्थात् उसके टुकडे समान न टूटें-विषय हों, दंतीले-से स्पष्टमालूम पडे, उस मूल को प्रत्येक जीव रूप समझना चाहिए । अन्य जो ऐसे ही हों उन्हें भी प्रत्येकजीव समझना चाहिए। जिस कन्द को भांगने से उसके भंगप्रदेश में हीर दिखाई दे, अर्थात् उसके टुकडे समरूप न हों, विषम हों, दंतीले हों, उसे प्रत्येक ગાથાક ૭૭ થી ૭૯ સુધી શબ્દાર્થ પૂર્વવત્ છે. ટીકાર્થ-હવે સાધારણ શરીર બાદર વનસ્પતિ કાયિક જીવોના એજ રીતે મૂલાદિ ભેદ કરીને નવ ગાથાઓમાં નિરૂપણ કરતાં કહે છે જે મૂળને ભાંગવાથી તેના ભાગેલા ભાગમાં હીર દેખાઈ આવે અર્થાત તેના કકડા સમાન ન ટુટે, નાના મોટા થાય (દાતીયાપડે) એ મૂળને પ્રત્યેક જીવ રૂપ સમજવા જોઈએ. બીજા જે એવો જ હોય તેઓને પણ પ્રત્યેક જીવ સમજવા જોઈએ જે કંદને ભાગવાથી તેના ભાંગેલા ભાગમાં હીર દેખાય અર્થાત્ એના ટુકડા સમાન રૂપ ન થાય, વિષમ હોય, દાંતીઓ પડેલા હોય, તેને પ્રત્યેક જીવ
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy