SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ २८० प्रशापनासूत्रे : 'सासए' साकेतस्'-तृपाविशेषणरूपम्, हरितपर्णादिनालित्या हरितपदेन व्यवहियते, 'जियंतए चेव' जोबान्ताचव-गुणविशेषरूपन्न हस्तिपत्रादि विशिष्टत्वात् हरितपदेन व्यपदिष्टं भवति, एवमेव 'तुलस मह उराले पाणिज्जए अजए भूयणाए । वारग दमणग मरुयग सतपुफी दोवरे य तहा' 'तुलस' तुलसीपदवाच्यं प्रसिद्धम्, हरितपर्णादि गालित्वात् रितपदवाच्यं भवति, एचम्-'कण्ड' कृष्णम्-तृणविशेषरूपस्, हरितादि विशिष्टत्वान् हरितपदेन व्यपदिश्यते, तथा-'उराले'-उदारः रुणविशेषरूपो हरिताकारमात् हरितपदेन व्यपदिष्टो' भवति, एवम्-'फणिज्जए' फालेयकम्-तृणविशेषरूपं हरितवर्णत्वात् हरितपदेन व्यवहियते, तथा 'अज्जएय'-आर्यकञ्च-तृणविशेषरूपम् , हरितपर्णादि विशिष्टत्वात् हरितपदेन व्यपदिश्यते, तथा 'भूयणए' -भूतनकम्-तृणविशेषरूपम् हरित-. पत्रादिविशिष्टत्वेन हरितपदव्यपदेश्यं भवति, तथैव-'वारग'-बारकम्-तृणविशेपरूपम्, हरितपत्राकारयुक्तत्वात् हस्तिपन व्यवहियते, एवम्-'दमणग' दामनकम्-तृणविशेषरूपम्, हरितपत्रादि शालित्वात् हरितपदेन व्यपदिश्यते, एवम्'मरुयगं' मरुचकम्-तृणविशेषरूपम् हरितपर्णादि विशिष्टत्यात् हरितपदवाच्यं । ___इसी प्रकार तुलस अर्थात् तुलही, जो प्रसिद्ध है, हरे पत्तों वाली होने से हरित कही गई है। कण्ह (कृष्ण) भी घास है जो हरे पत्तों आदि से युक्त होने के कारण हरित कहलाता है । उराल अर्थात् उदार नामक तृण भी हरा होने से हरित है । फणिजए या फानेयक, अजए अर्थात् आर्यक, भूलणए अर्थात् स्यूसनक, बारग अर्थात वारक, दाम- : नक, मरुचक, शतपुष्पी-जो बुद्धि वर्धक रूप में प्रसिद्ध है और लघु तृण रूप होती है, हरित शब्द का वाच्य है, क्यों कि इनके पत्ते आदि । हरे रंग के होते हैं। इन्दीवर' का अर्थ है नील कमल, यह भी हरे पत्तों, आदि से युक्त होने के कारण हरित अहलाता है। એજ પ્રમાણે તુલસી કે જે પ્રસિદ્ધ છે તે પણ લીલા પાન વાળી હોય , છે તેથી તેને હરિત કહે છે કહ (કૃષ્ણ) આ પણ ઘાસ છે અને તે પણ લીલા પત્તાઓને કારણે હરિત શબ્દથી સ બોધાય છે. ઉદાર નામનું ઘાસ પણ લીલા રંગનું હોવાથી હરિત શબ્દથી સંબોધાય છે ४२. मानूसनेय४, माय भूतन, पा२४, होमन४, मम ३५४, શત પુષ્પી–જે બુદ્ધિ વર્ધક તરીકે ભણીતી છે અને લઘુ તૃણ આદિ હરિત શબ્દના વાગ્યા છે. કેમકે તેમના પત્તા રિ લીલા રંગના હોય છે ઈન્દિ - વર શબ્દનો અર્થ છે નીલ કમલ આ પણ લીલા પાંદડા વિ. યુક્ત હોય છે. તે કારણથી હરિત કહેવાય છે.
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy