________________
प्रमेयबोधिनी टीका प्र. पद १ सू १६ तेजस्कायिकभेदनिरूपणम् २२९
। मूलम्-से किं तं तेऊकाइया ? तेऊकाइया दुविहां पन्नत्ता तं जहा-सुहुमतेउकाइया य, बायरतेऊकाइया य। से किं तं सुहुमतेऊकाइया ? सुहुमतेऊकाइया दुविहा पन्नत्ता, तं जहा-पज्जत्तगसुहुमतेउकाइया य, अपज्जत्तगसुहुमतेउकाइया य । से तिं सुहुमतेउकाइया य। से किं तं बायरतेऊकाइया? बायरतेऊकाइया अणेगविहा पन्नत्ता, तं जहा-इंगाले १, जालार मुम्मुरे३ अच्ची४ अलाए५ सुद्धागणी६ उक्का७ विज्जू८ असणी९ णिग्घाए१० संघरिससमुट्टिए११ सूरकंतमणिणिस्सिए१२, जे यावन्ने तहप्पगारा ते समासओ दुविहा पण्णत्ता, तं जहा'पज्जत्तगा य अपज्जत्तगा य । तत्थ णं जे ते अपज्जत्तगा ते णं असंपत्ता । तत्थ णं जे ते पज्जत्तगा एएसिं वण्णादेसेणं गंधादेसेणं रसादेसेणं फासादेसेणं सहस्सग्गसो विहाणाइं संखेज्जाइं जोणिप्पमुहसयसहस्साइं, पज्जत्तगणिस्ताए अपज्जत्तगा वक्कमंति, जत्थ एगो तत्थ नियमा असंखिज्जा। सेत्तं बायरतेऊकाइया । से तं तेऊकाइया ॥सू. १६॥ .,, छाया-अथ के ते तेजस्कायिकाः ? तेजस्कायिका द्विविधाः प्रज्ञप्ताः, तद्यथा सूक्ष्मतेजस्कायिकाश्च, वादरतेजस्कायिकाश्च । अथ के ते सूक्ष्मतेजस्कायिका ? सूक्ष्मतेजस्कायिका द्विविधाः प्रज्ञप्ताः, तद्यथा-पर्याप्तक सूक्ष्मतेजस्कायिकाच, .. शब्दार्थ-(से किं तं तेउकाइया) तेजस्कायिक जीव कितने प्रकार के हैं ? (दुविहा) दो प्रकार के (पन्नत्ता) कहे हैं (तं जहा) वे इस प्रकार हैं (सुहुमतेउकाइया य) सूक्ष्म तेजस्कायिक और (वायर तेउकाइया य) पादर तेजस्कायिक, (से किं तं सुहुमतेउकाइया) सूक्ष्मतेजस्कायिक - हाथ-(से कि तं तेउकाइया) यि यो ४८॥ ४२ना छ ? (तेउकाइया) तेयि (दुविहा) में माना (पण्णत्ता) ४ो छ (तं जहा) तेसा ॥ भारे छे (सुहुमतेउकाइया य) सूक्ष्म त य गने (घायर तेउकाइया य) मा४२ avail4(से कि तं सुहुमतेउकाइया) सूक्ष्म ते4पोटा राना