SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ प्रमेयवोधिनी टीका प्र. पद १ सू.९ रूपी अजीवप्रज्ञापना वि'कपायरसपरिणता अपि भवन्ति, केचन-'अंबिलरसपरिणया वि'-अम्लरसपरिणता अपि भवन्ति, केचन-'महुररसपरिणया वि' मधुररसपरिणता अपि भवन्ति, ___ अथ तस्यैव स्पर्टीः सहाप्टौ विकल्पान आह-'फासओ कक्खडफासपरिणया वि, मउयफासपरिणया वि, गुरुयफासपरिणया वि, लहुयफासपरिणया वि, सीयफासपरिणया वि, उसिणफासपरिणया वि, गिद्ध फासपरिणया वि, लुक्खफासपरिणया वि' ये स्कन्धादयः संस्थानतः आयतसंस्थानपरिणता स्तेपांमध्ये केचन-'फासओ' स्पर्शतः 'काखडफासपरिणया वि'-'कर्कशरपर्शपरिणता अपि भवन्ति, केचन'मउयफासपरिणया वि'-मृदुकस्पर्शपरिणता अपि भवन्ति, केचन-'गुरुयफासपरिणया वि' गुरुकस्पर्शपरिणता अपि भवन्ति, केचन-लहुयफासपरिणया वि' लघुकस्पर्शपरिणता अपि भवन्ति, केचन-'सीयफासपरिणया वि'-शीतस्पर्शपरिणता अपि भवन्ति, केचन-'उसिणफासपरिणया वि'-उष्णस्पर्शपरिणता अपि भवन्ति, केचन-णिद्धफासपरिणया वि' स्निग्धस्पर्शपरिणता अपि भवन्ति, केचन'लुक्खफासपरिणया वि'-रूक्षस्पर्शपरिणता अपि भवन्ति, इत्येवं स्परौंः सह आयतसंस्थानस्याप्टौ विकल्पाः, वर्णादिभि स्तु विंशति विकल्पा भवन्ति, पञ्चानामपि वर्णगन्धरसस्पर्शसंस्थानानां सकलविकल्पसंकलने १००+४६+१०० ___आयत संस्थान वाले पुद्गलों में रस की अपेक्षा कोई तिक्तरस वाले, कोई कटुक रस वाले, कोई कपाय रस वाले, कोई अम्ल रस वाले और कोई मधुर रस वाले भी होते हैं । अतः रस की दृष्टि से उनके पांच भेद हैं। ___आयत संस्थान वाले पुद्गलों में स्पर्श की अपेक्षा कोई कर्कश स्पर्श वाले, कोई कोमल स्पर्श वाले, कोई गुरु स्पर्श वाले, कोई लघु स्पर्श वाले, कोई शीत स्पर्श वाले, कोई उष्ण स्पर्श वाले, कोई स्निग्ध स्पर्श वाले, और कोई रूक्ष स्पर्श वाले होते हैं । इस प्रकार आयत संस्थान वाले पुद्गल स्पर्शी के योग से आठ प्रकार के हैं । और वर्ण, गंध, रस तथा स्पर्श के योग से वीस प्रकार के होते हैं। આયત સંસ્થાનવાળ, પુદ્ગલેમા સ્પર્શની અપેક્ષાએ કઈ કકશ સ્પર્શ વાળાં કઈ કેમળ સ્પર્શવાળા કઈ ગુરૂ સ્પર્શવાળાં, કોઈ લઘુ સ્પર્શવાળાં, કોઈ શીત સ્પર્શવળા, કેઈ ઉણ સ્પર્શવાળાં, કેઈ સ્નિગ્ધ સ્પર્શવાળા, અને કોઈ રૂક્ષ સ્પર્શવાળા હોય છે. આ રીતે આયત સ સ્થાનવાળાં પુદ્ગલ સ્પર્શીને સાથે ડતાં આઠ પ્રકારના છે, અને વર્ણ, ગંધ, રસ, સ્પર્શથી જોડાતા ૨૦ પ્રકારના બને છે.
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy