SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ प्रशापनासमे संस्थानपरिणता अपि भवन्ति, केचन-'तंससंठाणपरिणया वि'-व्यससंस्थानपरिणता अपि भवन्ति, केचन-'चउरंससंठाणपरिणया वि' चतुरस्रसंस्थानपरिणता अपि भवन्ति, केचन-'आययठाणपरिणया वि' आयतसंस्थानपरिणता अपि भवन्ति, इति पञ्च विकल्पाः वणीदिमिस्तु रूक्षस्पर्शस्य त्रयोविंशति विकल्पाः २३ भवन्ति, अष्टानामपि स्पर्शानां तु सर्वसंमेलने जे चतुरशीत्यधिक शतविकल्पाः सञ्जाताः । १८४ ॥सू०८॥ मूलम्-जे संठाणो परिमंडलसंठाणपरिणया ते वण्णओ कालवणपरिणया वि१, नीलवण्णपरिणया वि२, लोहियवपणपरिणया वि३, हालिवाणपरिणया वि४, सुकिल्लवग्णपरिणया वि५ । गंधओ सुब्भिगंधपरिणया वि१, दुभिगंधपरिणया विर। रसओ तित्तरसपरिणया विर, कडुयरसपरिणया वि२, कसायरसपरिणया वि३, अंबिलरसपरिणया वि४, महुररसपरिणया वि५। फासओ कखडफासपरिणया वि१, मउयकासपरिणया विर, गरुयफासपपरिणया वि३, लहुयफासपरिणया वि४, सीयफासपरिणया वि५, उसिणफासपरिणया विद, णिद्धफासपरिणया वि७, लुक्खफासपरिणया विद ॥२०॥ जे संठाणओ वसंठाणपरिणया ते वण्णो कालवणपरिणया विर, नीलवण्णपरिणया वि२, लोहिथवण्णपरिणया वि ३, हालिदवण्णपरिणया वि ४, सुकिल्लवण्णपरिणया वि५ । गंधओ सुन्भिगंधपरिणया वि१, दुब्भिगंधपरिणया वि२। रसओ तित्तरसपरिणया वि१, कंडयरसपरिणया विर, कसायरसपरिसंस्थान वाले और कोई आयत संस्थान वाले होते हैं । अतः संस्थान की अपेक्षा उनके पांच भेद हैं। इस प्रकार वर्णादि सभी की अपेक्षा रुक्ष स्पर्शवाले पुद्गल तेईस प्रकार के हैं और आठों स्पों की अपेक्षा सभी विकल्पों को सम्मिलित करने पर १८४ भेद होते हैं ॥सू०८॥ સંસ્થાનવાળાં અને કેઈ આયત સંસ્થાનવાળા હોય છે. આ રીતે વર્ણાદિ બધાની અપેક્ષાએ રૂક્ષ સ્પર્શવાળા પુદ્ગલે ર૩ પ્રકારના છે અને આઠે સ્પર્શની અપેલાએ બધા વિકલ્પને મેળવવાથી ૧૦૪ ભેદ બને છે. તે સૂ. ૮ છે
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy