SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका प्र. पद १ सूं ८ रूपी अजीवप्रज्ञापना -स्पर्शपरिणता स्तेषां मध्ये केचन-'संठाणओ'- संस्थानतः, 'परिमंडलसंठाणपरि णया वि' परिमण्डलसंस्थानपरिणता अपि भवन्ति, केचन-'वट्टसंठाणपरिणया .वि.-वृत्तसंस्थानपरिणता अपि भवन्ति, केचन-'तंससंठाणपरिणया वि' त्र्यससंस्थानपरिणता अपि भवन्ति, केचन-'चउरंससंठाणपरिणया वि'-चतुरस्रसंस्थानपरिणता अपि भवन्ति, केचन 'आययसंठाणपरिणया वि'-आयतसंस्थानपरिणता अपि भवन्ति, इत्येवं त्रयोविंशतिः । ''अथ स्निग्धस्पर्शस्य वर्णादिभिः सह त्रयोविंशति विकल्पानाह-'जे फासओ गिद्धफासपरिणया ते वण्णओ कालवण्णपरिणया वि, नीलवण्णपरिणया वि, लोहियवण्णपरिणया वि, हालिवण्यपरिणया वि, सुकिल्लवण्णपरिणया वि, 'जे' ये स्कन्धादयः 'फासओ' स्पर्शतः ‘णिद्धफासपरिणया' स्निग्धस्पर्शपरिणता भवन्ति, 'ते वण्णओ' ते वर्णतः, तेपा मध्ये केचन-वर्णापेक्षया, कालवण्णपरिणया वि' कृष्णवर्णपरिणता अपि भवन्ति, केचन-'णीलवण्णपरिणया वि' नीलवर्णपरिणता अपि भवन्ति, केचन-'लोहियवण्णपरिणया वि' लोहितवर्णपरिणता अपि भवन्ति, केचन-हालिदवण्णपरिणया वि' हारिद्रवर्णपरिणता अपि भवन्ति, केचन-'सुकिल्लवण्णपरिणया वि'-शुक्लवर्णपरिणता अपि भवन्ति, इत्येवं स्निग्ध . उष्ण स्पर्शवाले पुद्गलों में कोई परिमंडल संस्थानवाले, कोई वृत्त संस्थानवाले, कोई त्रिकोण संस्थानवाले, कोई चतुष्कोण संस्थानवाले और कोई आयत संस्थानवाले होते हैं । अतः संस्थान की अपेक्षा से उनके पांच भेद हैं । इस प्रकार उष्ण स्पर्शवाले पुद्गल वर्णादि के योग से २३ प्रकार के हैं।। स्निग्ध स्पर्श के भी इसी प्रकार वर्णादि के साथ तेईस भंग होते हैं। अब उनका निरूपण करते हैं - जो पुगल स्निग्ध परिणामवाले हैं, उनमें वर्ण की अपेक्षा कोई कृष्ण वर्णवाले, कोई नील वर्णवाले, कोई लाल वर्णवाले, कोई पीले ઉણુ સ્પર્શવાળાં પુદ્ગલેમાં કઈ પરિમંડલ સ સ્થાનવાળા, કેઈ વૃત્તસંસ્થાન વાળી, કેઈ ત્રિણ સ સ્થાનવાળાં, કેઈ ચતુરસ સ સ્થાનવાળાં, અને કઈ આયત સંસ્થાનવાળ હોય છે. તેથી સંસ્થાનની અપેક્ષાએ તેઓના પાંચ ભેદ છે. આ રીતે ઉષ્ણુ સ્પર્શવાળા પુગલે વર્ણાદિકની સાથે જોડાતા ૨૩ પ્રકારના બને છે. સ્પર્શના પણ આજ રીતે વર્ણાદિકેની સાથે ૨૩ ભંગ હોય છે. તેનું નિરૂપણ કરે છે જે પગલે સ્નિગ્ધ પરિણામવાળાં છે, તેઓમાં રંગની અપેક્ષાએ કઈ કઈ કાળાં રંગના, કેઈ લીલા રંગના, કોઈ લાલ રંગવાળાં કે પીળા રંગ
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy