SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका प्र, पद १ सू.८ रूपी अजीवप्रज्ञापना पा अजावप्रजापना १२९ 'परिमंडलसंठाणपरिणया वि'-परिमण्डलसंस्थानपरिणता अपि भवन्ति, केचन'वट्टसंठाणपरिणया वि'-वृत्तसंस्थानपरिणता अपि भवन्ति, केचन-'तंससंठाणपरिणया वि'-व्यस्रसंस्थानपरिणता अपि भवन्ति, केचन-'चउरंससंठाणपरिणया . वि'-चतुरस्रसंस्थानपरिणता अपि भवन्ति, केचन-'आययसंठाणपरिणया वि' आयतसंस्थानपरिणता अपि पञ्चभिः संस्थानैः भवन्ति, तदेवं मृदुकस्पर्शस्य पभिः स्पशैंः सह पविकल्पाःप्रतिपादिताः वर्णादिभिः सर्वसंमेलने 'तु त्रयोविंशतिं विकल्पान् आह-'जे फासओ गुरुयफासपरिणया ते वण्णओ कालवणपरिणया वि, नीलवण्णपरिणया वि, लोहियवण्णपरिणया वि, हालिवण्णपरिणया वि, मुक्किल्लघण्णपरिणया वि' 'जे' ये स्कन्धादयः ‘फासओ' स्पर्शतः 'गुरुयफासपरिणया-गुरुकस्पर्शपरिणता भवन्ति, 'ते वण्णओ' ते वर्णतः-तेषां मध्ये केचन-वर्णापेक्षया 'कालवण्णपरिणया वि'-कृष्णवर्णपरिणता अपि भवन्ति, केचन-'णीलवण्णपरिणया वि'-नीलवर्णपरिणता अपि भवन्ति, केचन-'लोहियवण्णपरिणया वि' लोहितवर्णपरिणता अपि भवन्ति, केचन-'हालिदवण्णपरिणया वि'-हारिद्रवर्णपरिणता अपि भवन्ति, केचन-'मुक्किल्लवण्णपरिणया वि'-शुक्ल___ जो पुद्गल मृदु स्पर्श वाले हैं, उनमें संस्थान की अपेक्षा कोई परिमंडल संस्थान वाले होते हैं, कोई वृत्त संस्थान वाले होते हैं, कोई त्रिकोण संस्थान वाले होते हैं, कोई चौरस संस्थान वाले होते हैं और कोई आयत संस्थान वाले होते हैं । इस प्रकार मृदु स्पर्श वाले पुद्गल संस्थान की अपेक्षा पांच प्रकार के हैं। वर्ण, रस, स्पर्श और संस्थान के साथ सब मिल कर २३ भंग होते हैं। __ जो पुद्गल स्पर्श की अपेक्षा गुरु स्पर्श वाले हैं, उनमें से वर्ग की अपेक्षा कोई काले वर्ण बाले, कोई नीले वर्ण वाले, कोई लाल वर्ण वाले, कोई पीले वर्ण वाले और कोई शुक्ल वर्ण वाले होते हैं । इस . જે પુગલે મૃદુ સ્પર્શ વાળા છે, તેઓમાં સંસ્થાનની અપેક્ષાએ કઈ પરિમંડલ સંસ્થાનવાળાં બને છે. કેઈ વૃત્ત સંસ્થાનવાળાં હોય છે, કોઈ ત્રિકેણ સંસ્થાનવાળાં હોય છે, કઈ ચેરસ સ સ્થાન વાળા હોય છે, અને કઈ આયત સંસ્થાનવાળાં હોય છે. આ રીતે મૃદુ સ્પર્શવાળાં પુદ્ગલ સંસ્થાનની અપેક્ષાએ પાંચ પ્રકારના છે. વર્ણ, ગંધ, રસ, સ્પર્શ અને સંસ્થાનની સાથે બધા મળી ૨૩ ભાગ બને છે. જે પુદગલે સ્પર્શની અપેક્ષાએ ગુરૂ સ્પર્શવાળાં છે. તેમાંથી વર્ણની અપે ક્ષાએ કઈ કાળા રંગના, કેઈ લીલા રંગના, કેઈ લાલ રંગના કેઈ પીળા રંગના અને કોઈ સફેદ રંગના હોય છે. આ રીતે વર્ણની અપેક્ષાએ તેઓના પાંચ ભેદ છે, प्र० १७
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy