SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ १२६ प्रज्ञापनासूत्रे " वि' - उष्णस्पर्शपरिणता अपि भवन्ति केचन - 'णिद्धफासपरिणया वि' -स्निग्धस्पर्शपरिणता अपि भवन्ति इत्येवं कर्कश स्पर्शस्य स्व प्रतिपक्षि मृदुकस्पर्श योगाभावेन तं विहाय शेपैः पद्मि गुरुकस्पर्शादिभिः पड् विकल्पा भवन्ति, अथ तस्यैव संस्थानैः सह पञ्च विकल्पान् प्रतिपादयति- 'संठाणओ परिमंडल: संठाणपरिणया वि' वसंठाणपरिणया वि, तंससंठाणपरिणया वि, चउरंससंठाणः परिणया वि, आययसंठाणपरिणया वि२३' ये स्कन्धादयः स्पर्शतः कर्कश स्पर्शपरिणता स्तेपां मध्ये केचन - 'संठाणओ' संस्थानतः 'परिमंडलसंठाणपरिणया वि'- परिमण्डलसंस्थान परिणता अपि भवन्ति केचन - 'वहसंठाणपरिणया वि'वृत्तसंस्थानपरिणता अपि भवन्ति केचन - 'तंस संठाणपरिणया वि' त्र्यस्रसंसंस्थानपरिणता अपि भवन्ति केचन - ' चउरंसठाणपरिणया वि' चतुरस्रसंस्थानपरिणता अपि भवन्ति केचन - 'आययसंठाणपरिणया वि' - आयतसंस्थानसरिणता अपि भवन्ति, तदेवं कर्कशस्पर्शस्य संस्थानैः सह पञ्च विकल्पाः वर्णादिभिः सर्वैस्तु २३ त्रयोविंशति विकल्पाः सञ्जाताः, अथ मृदुकस्पर्शस्यापि वर्णादिभिः सह २३ त्रयोविंशतिं विकल्पान् आह - ' जे फासओ मउयफासपरिणया, ते कोई रूक्ष स्पर्श वाले भी होते हैं । इस प्रकार कर्कश स्पर्श वाले पुद्गल स्पर्श से छह प्रकार के ही होते हैं । कर्कश स्पर्श चाले पुगलों के संस्थान (आकृति) की अपेक्षा से पांच भेद होते हैं, जो इस प्रकार हैं- जो कर्कश स्पर्श वाले पुद्गल हैं, उनमें आकार की अपेक्षा से कोई परिमंडल आकार वाले, कोई वृत्त आकार वाले, कोई त्रिकोण आकार वाले, कोई चतुष्कोण आकार वाले और कोई लम्बे आकार वाले होते हैं । " इस प्रकार रूक्ष स्पर्श वाले पुद्गल वर्ण, गंध, रस स्पर्श और संस्थान की अपेक्षा २३ प्रकार के होते हैं । इसी तरह मृदु स्पर्श वाले पुद्गलों के भी २३ भेद हैं, वे इस प्रकार हैं- जो पुद्गलस्पर्श से मृदुस्पर्शवाले हैं, उनमें से वर्ग की अपेक्षा કર્કશ પુદ્ગલાના સંસ્થાન (આકૃતિ) ની અપેક્ષાએ પાચ ભેદ પડે છે. જે આ રીતના છે–જેએ કર્કશ સ્પર્શીવાળાં પુદ્ગલેા છે. તેઓમાં કેઇ આકારની અપેક્ષાએ રિમ’ડલ આકારવાળાં, કેઇ વૃત્ત આકારવાળાં, કાઇ ત્રિકણ આકાર વાળા, કાઈ ચતુષ્કાણુ આકારવાળાં અને કાઇ લાંખા આકાર વાળાં હેાય છે. मा शते ३४ स्यर्शवाला युगलो. वर्षा, गध, रस, स्पर्श, अने संस्थान ની અપેક્ષાએ ૨૩ પ્રકારના હાય છે. એજ રીતે મૃદુ સ્પર્શીવાળાં પુટ્ટુગલે પણ ૨૩ ભેદવાળાં છે, તે ભેદ આ
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy