________________
प्रमैयबोधिनी टीका प्र. पद १ सू.७ जीवादीनां वर्णादिना परस्परसंवेधः १०५ 'कालवण्णपरिणया वि'-कृष्णवर्ण परिणता अपि भवन्ति, केचन-'गीलवण्णपरिणया वि-नीलवर्णपरिणता अपि भवन्ति, केचन-'लोहियवण्णपरिणया वि'लोहितवण्णवर्णपरिणता अपि भवन्ति, केचन-'हालिदवण्णपरिणया वि' हारिद्रवर्णपरिणता अपि भवन्ति, केचन-'सुकिल्लवण्णपरिणया वि' शुक्लवर्णपरिणता अपि भवन्ति, इत्येवं मधुररसस्य वर्णैः सह पश्च विकल्पान् प्रतिपाद्य तस्यैव गन्धेन सह विकल्पद्वयं प्रतिपादयति-'गंधओ सुन्भिगंधपरिणया वि, दुम्मिगंधपरिणया वि'
ये स्कन्धादयो रसतो मधुररसपरिणता स्तेपा मध्ये केचन-'गंधओ' गन्धतः__'मुभिगंधपरिणया वि'-सुरभिगन्धपरिणता अपि भवन्ति, केचन-'दुब्भिगंध
परिणया वि'-दुरभिगन्धपरिणता अपि भवन्ति, इत्येवं विकल्पद्वयं प्रतिपाद्य तस्यैव स्पर्टी सहाप्टौ विकल्पान आह-'फासओ कस्खडफासपरिणया वि, मउयफासपरिणया वि, गुरुयफासपरिणया वि, लहुयफासपरिणया वि, सीयफासपरिणया वि, उसिणफासपरिणया वि, णिद्ध फासपरिणया, लुक्खफासपरिणया वि' ये स्कन्धादयो रसतो मधुररसपरिणता स्तेषां मध्ये केचन-'फासओ' स्पर्शतः 'कक्खडफासपरिणया वि'-कर्कशस्पर्णपरिणता अपि भवन्ति केचन'मउयफासपरिणया वि'-मृदकस्पर्णपरिणता अपि भवन्ति, केचन-'गुरुयफासपरिणया वि' गुरुकस्पर्शपरिणता अपि भवन्ति, केचन-लहुयफासपरिणया वि' लघुकस्पर्शपरिणता अपि भवन्ति, केचन-'सीयफासपरिणया वि' शीतस्पर्शपरिणता अपि भवन्ति, केचन-'उसिणफासपरिणया वि-उष्णस्पर्शपरिणता अपि भवन्ति, केचन-'गिद्धफासपरिणया वि'-स्निग्धस्पर्शपरिणना अपि भवन्ति केचन
मधुररस वाले पुद्गल गंध की अपेक्ष दो प्रकार के हैं यथा कोई सुरभिगंध परिणमन वाले होते हैं और कोई दुरभिगंध परिणमनवाले भी होते हैं।
मधुररस परिणत पुगलों के स्पर्श की अपेक्षा आठ प्रकार होते हैं, यथा-जो पुदगल रस से मधुररस वाले होते हैं, उनमें से कोई कर्कश स्पर्शवाले, कोई नृद स्पर्शवाले, कोई गुरु स्पर्श वाले, कोई लघु स्पर्श वाले, कोई शीत स्पर्श वाले, कोई उष्ण स्पर्श वाले, कोई स्निग्ध
મધુર રસવાળાં પુદગલે ગંધની અપેક્ષાએ બે પ્રકારના છે.—કઈ સુરભિ ગંધ પરિણામવાળા હોય છે અને કેઈ દુરભિગંધ પરિણામવાળા હોય છે.
મધુર રસ પરિણુત પુગલેના સ્પર્શની અપેક્ષાએ આઠ પ્રકાર બને છે. જેમકે-જે પુદ્ગલ રસથી મઘુર રસવાળાં હોય છે. તેમાંથી કેઈ કર્કશ સ્પશવાળાં, કઈ મૃદુ સ્મશવાળાં, કેઈ ગુરૂ સ્પર્શવાળાં, કેઈ લઘુ સ્પશવાળાં કઈ શીત સ્પર્શવાળાં, કેઈ ઉષ્ણુ સ્પર્શવાળા, કેઈ નિષ્પ સ્પર્શવાળાં, કઈ
प्र०१४