SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ प्रभापनासूत्रे वि, लहुयफासपरिणया वि, सीयफासपरिणया वि, उसिणफासपरिणया वि, गिद्धफासपरिणया वि, लुक्खफासपरिणया वि' ये स्कन्धादयो रसतस्तिक्तरसपरिणता स्तेषां मध्ये केचन- फासओ' स्पर्शतः-स्पर्शापेक्षया, 'कक्खड़फासपरिणया वि'फर्कशस्पर्शपरिणता अपि भवन्ति, केचन-'मउयफासपरिणया वि'-मृदुकस्पर्शपरिणता अपि भवन्ति, केचन-'गुरुयफासपरिणया वि'-गुरुकस्पर्शपरिणता अपि भवन्ति, केचन-'लहुयफासपरिणया वि'-लघुकस्पर्शपरिणता अपि भवन्ति, केचन='सीयफासपरिणया वि' शीतस्पर्शपरिणता अपि भवन्ति, केचन-'उसिणफासपरिणया वि' उष्णस्पर्शपरिणता अपि भवन्ति, केचन-'णिद्धफासपरिणया वि' स्निग्धस्पर्शपरिणता अपि भवन्ति, केचन-'लुक्खफासपरिणया वि'-रूसस्पर्शपरिणता अपि भवन्ति, इत्येवं तिक्तरसस्य स्परौंः सह अष्टौ विकल्पाः, __ अथ तस्यैव संस्थानः सह पञ्च विकल्पानाह-'संठाणओ परिमंडलसंठाणपरिणया वि वट्टसंठाणपरिणया वि, तंससंठाणपरिणया वि, चउरंससठाणपरिणया वि, आययसंठाणपरिणया वि ८१२०' ये स्कन्धादयो रसतस्तिक्तरसपरिणता स्तेषां मध्ये केचन-'संठाणओ'-संस्थानतः संस्थानापेक्षया, 'परिमंडलसंठाणपरिणया वि-परिमण्डलसंस्थानपरिणता अपि भवन्ति, केचन-'वट्टसंठाणपरिणया वि'वृत्तसंस्थानपरिणता अपि भवन्ति, केचन-तंसस ठाणपरिणया वि'-व्यस्रसंस्थानपरिणता अपि भवन्ति, केचन-'चउरंसस ठाणपरिणया वि'-चतुरस्रसंस्थानवाले हैं, उन में से कोई स्पर्श की अपेक्षा कर्कश स्पर्श वाले, कोई मृदुस्पर्श वाले, कोई गुरुस्पर्श दाले, कोई लघु स्पर्शवाले कोई शीत स्पर्शवाले, कोई उष्ण स्पर्शवाले, कोई स्निग्ध रपवाले और कोई रूक्ष स्पर्शवाले भी होते हैं। इस प्रकार तिक्तरस के आठ स्पों के साथ आठ विकल्प होते हैं। ___ अब तिक्तरस के संस्थानों की अपेक्षा होने वाले पांच विकल्पों का प्रतिपादन करते हैं-जो स्कंध-पुद्गल रस की अपेक्षा तिक्तरूप में परिणत हैं, उनके संस्थान की अपेक्षा कोई परिमंडलसंस्थान वाले होते છે. તેઓમાથી કોઈ સ્પર્શની અપેક્ષાએ કર્કશ સ્પર્શવાળાં, કેઈ મૃદસ્પર્શવાળાં કઈ ગુરૂસ્પર્શવાળા, કોઈ લઘુ સ્પર્શવાળાં, કેઈ શીત સ્પર્શવાળા, કેઈ ઉણ સ્પર્શવાળાં, કોઈ સ્નિગ્ધ સ્પર્શવાળાં, કોઈ રૂક્ષ સ્પર્શવાળાં પણ હોય છે. આ રીતે તિકત રસના આઠ સ્પર્શોની સાથે આઠ વિકલ્પ બને છે. હવે તિક્ત રસના સંસ્થાનોની અપેક્ષાથી (થવાવાળા) પાંચ વિકલ્પોનુ પ્રતિપાદન કરે છે-જે સ્કંધ-પુદ્ગલ રસની અપેક્ષાથી તીખા રૂપથી પરિણત થયેલ છે. તેઓમા સ સ્થાનની અપેક્ષાએ કઈ પરિમંડલ સંસ્થાન વાળાં હોય
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy