SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे - कृष्णवर्णपरिणता अपि भवन्ति केचन - गीलवण्णपरिणया वि'-नीलवर्णपरिता अपि भवन्ति केचन - 'लोहियवण्णपरिणया वि' लोहितवर्णपरिणता अपि भवन्ति, केचन–'हालिद्दवण्णपरिगया वि' - हारिद्रवर्णपरिणता अपि भवन्ति, केचन - 'सुकिल्लवण परिणया वि' शुक्लवर्णपरिणता अपि भवन्ति, तदेवं दुरभि - गन्धस्य वर्णैः सह पञ्च भङ्गा सञ्जाताः अथ तस्यैव रसैः सह पश्च भङ्गानाह'रसओ तित्तरसपरिणया वि, कइयत्सपरिणया वि, कसायरसपरिणया वि, अविलरस परिणया वि, महुररसपरिणया वि' ये स्कन्धादयो गन्धती दुरभिगन्धपरिणता स्तेपां मध्ये केचन - ' रसओ' - रमतः - रसापेक्षया, 'तितरसपरिणया वि' तिक्तरसपरिणता अपि भवन्ति केचन - 'कइयरसपरिणया वि' - कटुकरसपरिणता अपि भवन्ति केचन - ' कसायरसपरिणया वि' - कपायरसपरिणता अपि भवन्ति केचन - 'महुररस परिणया वि' मधुररसपरिणता अपि भवन्ति, तदेवं रसैः सह दुरभिगन्धस्य पञ्च भगा सम्पन्नाः अथ तस्यैव स्पशैः सह अष्टौ भङ्गानाह - 'फासओ कक्कड फासपरिणया वि, मउयफासपरिणया वि, गुरुयफासपरिणमन वाले भी होते हैं, कोई लोहित वर्ग परिणमन वाले भी होते - हैं, कोई पीत वर्ण परिणमन वाले भी होते हैं और कोई शुक्ल वर्ण परिणमन वाले भी होते हैं । इस प्रकार वर्गों के साथ दुरभिगंध को लेकर पांच भंग होते हैं । , अब दुरभिगंध के साथ पांच रसों की अपेक्षा से पांच भंग कहते हैं- जो पुद्गल गंध से दुर्गंध वाले होते हैं उनमें से कोई-कोई रस की अपेक्षा तिक्तरस परिणत होता हैं, कोई कटुकरस परिणत होते हैं, कोई कषायरस परिगत होते हैं, कोई अम्लरस परिणत होते हैं और कोई मधुररस परिणत भी होते हैं । इस प्रकार दुरभिगंधवाले पुद्गलों के पांच रसों के योग से पांच भंग हो जाते हैं । ५२ હાય છે, કોઇ લાલ ૨ગના પરિણામ વાળા હોય છે. કોઇ પીળા રંગના પરિ ણામવાળા પણ હાય છે અને કોઇ સફેદ ૨ગના પરિણામવાળા હાય છે, આ રીતે રંગાની સાથે દુરભિ ગધને લઇને પાચ ભંગ અને છે. હવે દુરભિ ગધની સાથે પાચ રસેની અપેક્ષાએ પાચ ભગ બતાવે છે જૈ પુદ્ગલા ગધે દુર્ગન્ધ વાળાં હાય છે, તેએમાથી કોઇ રસની અપેક્ષાએ તિકતરસ પરિણામી ડાય છે, કોઇ કડવા રસના પરિણામવાળા હાય છે, કોઈ કોઇ કષાય રસ પરિણામી હાય છે, કોઇ ખાટા રસના પરિણામવાળા હેાય છે, અને કોઇ મધુર રસ પિરણામ વાળાં હોય છે, એજ રીતે દુરભિ ગ ધવાળાં પુદ્દગલાનાં પાંચ રસેના યાગથી પાંચ ભાંગ ખની જાય છે.
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy