________________
प्रमेयवोधिनी टीका प्र. पद १ सू. ७ जीवादीनां वर्णादिना परस्परसंवेधः वि, लोहियवण्णपरिणया वि, हालिदवण्णपरिणया वि, सुविकल्लवण्णपरिणयाँ वि, 'जे' ये स्कन्धादयः पदार्थाः, 'गंधओ' गन्धतः - गन्यापेक्षया 'सुभिगंधपरिणया' सुरभिगन्धपरिणता भवति, 'ते वण्णओ' तेषां मध्ये केचित् स्कन्धादयः वर्णतः - वर्णापेक्षया 'कालवण्णपरिणया वि' कृष्णवर्णपरिणता अपि भवन्ति, केचित- 'णीलवण्णपरिणया वि' - नीलवर्णपरिणता अपि भवन्ति, केचित् - 'लोहियवण्णपरिणया वि' लोहितवर्णपरिणता अपि भवन्ति केचित् - ' हालिवण्णपरिगया वि' - हारिद्रवर्णपरिणता अपि भवन्ति, केचित् - 'सुकिल्लवण्णपरिणया वि' - शुक्लवर्णपरिणता अपि भवन्ति, इति पञ्च भङ्गाः सुरभिगन्धस्य वर्णैः सह सञ्जताः, अथ तस्यैव रसैः सह पञ्च भङ्गानाह - 'रसभो तित्तरसपरिणया वि कडुयरसपरिणया वि, कसायरसपरिणया वि, अंबिलरसपरिणया वि, महुररस - परिणया वि' ये स्कन्धाद्यो गन्धतः सुरभिगन्धपरिणता स्तेपां मध्ये केचित् - 'रसओ' रसाः -- रसापेक्षया 'तित्तरसपरिणया वि' - तिक्तरसपरिणता अपि भवन्ति, केचित् - ' कइयरसपरिणया वि' कटुकरसपरिणता अपि भवन्ति, केचित - ' कसायरसपरिणया वि' - कपायरसपरिणता अपि भवन्ति, केचित् - 'अंविलरसपरिणया वि' अम्लरसपरिणना अपि भवन्ति केचित् - 'महुररस
८९
टीकार्थ - अब गंध परिणाम की अपेक्षा से छ्यालीस भंगों का प्रतिपादन करते हैं
जो पुद्गल गंध से सुगंध रूप परिणाम से परिणत हैं अर्थात् सुगंधवाले हैं, उनमें से कोई-कोई वर्ण के लिहाज से काले वर्णवाले भी होते हैं, कोई-कोई नीले वर्ण वाले होते हैं, कोई-कोई लाल वर्ण वाले होते हैं, कोई-कोई पीले वर्ण वाले होते हैं और कोई-कोई श्वेत वर्ण वाले होते हैं । इस प्रकार सुगंध के साथ वर्गों की अपेक्षा पांच भंग होते हैं,
अब सुगंध के पांच रसों के साथ पांच भंग कहते हैं जो पुद्गल सुगंध परिणाम वाले होते हैं, उनमें रस की अपेक्षा कोई तिक्त
ટીકા –હવેગ ધ પરિણામની અપેક્ષાએ છેતાલીસ ભ ગાનુ પ્રતિપાદન કરે છે જે પુદ્ગલા ગ ધથી સુગંધ રૂપ પરિણામ વડે પિરણત છે અર્થાત્ યુગ ધ વાળાં છે, તેઓમાથી કાઇ કાઇ વર્ણભેદે કાળા રગના પણ હાય છે, કાઇ કાઈ વાદળી રગવાળાં પણ હાય છે, કાઇ કાઇ લાલ ૨ગના પણ હાય છે, કાઈ કાઇ પીળા રંગવાળા પણ હાય છે, કાઇ કાઇ સફેદ રગવાળા પણ, હાય છે આ રીતે સુગ ંધની સાથે પાચ રગેાની અપેક્ષાએ પાચ ભગ બને છે.
હવે સુગધના પાંચ સેાની સાથે પાંચ ભંગ વર્ણવાય છે જે પુદ્ગલા સુગંધ પરિણામ વાળાં હોય છે, તેઓમાં રસની અપેક્ષાએ કાઇ તીખા રસવાળાં
म० १२