SearchBrowseAboutContactDonate
Page Preview
Page 916
Loading...
Download File
Download File
Page Text
________________ ८९४ जीवाभिगमसूत्रे पमौ देवौ परिवसतः । 'हारवरावभासोए समुद्दे हारवरावभासवर-हारवरावभासमहावरा एत्थ० हारवरावभासमुद्रे हारवरावभासवरहारवरावभासमहावरौ यावत्पल्यो पमस्थितिको महद्धिको परिवसतः । 'एवं सम्वेवि तिपडोयारा णेयव्वा जाव' एवं सर्वेऽपि त्रिप्रत्यवतारा नेतव्याः द्वीप समुद्रादयः यावत् । अग्रेऽपि त्रिप्रत्यवताराःअर्धहारो नाम द्वीपोऽर्धहारो नामा समुद्रः, अर्धहारवरो द्वीपोऽर्धहारवरः समुद्रा, अर्द्धहारवरावभासो .द्वीपः समुद्रश्व, कनकावलिद्वीपः समुद्रश्च, कनकावलिवरो द्वीपः समुद्रश्च कनकालिवरावभासो द्वीपः समुद्रोऽपि। रत्नावलिद्वीपः समुद्रश्च । रत्नावलिवरो द्वीपः समुद्रश्च, रत्नावलिवरावमभासो द्वीपः समुद्रश्च, मुक्तावली द्वीपः समुद्रश्च । मुक्तावलिवरो द्वीपः समुद्रश्व, मुक्तावलिवरावभासो द्वीपासमुद्रश्व घेरे हुए हारवरावभास समुद्र है इस में हारवरावभासवर और हारवरावभास महावर ये दो देव रहते हैं एवं सब्वेविति पडोयारा णेतब्वा जाव सूरवरोभासोए समुद्दे, दीवेतु भद्दनामा वरनामा होति उदहीसु' इसी तरह से समस्त द्वीप और समुद्र त्रि प्रत्यवतार वाले जानना चाहिये-यावत् सूर्यवरावभास समुद्र तक समजलेवें। आभरणों के नाम से द्वीप समुद्र इस प्रकार से हैं जैसे-अर्धहारदीप, अर्धहारसमुद्र अर्धहोरवरद्वीप, अर्धहारवरसमुद्र, अधहारवरावभासद्वीप, और अर्धहारवरावभाससमुद्र, कनकावलिबीप, कनकावलिसमुद्र, कनकावलिवरद्वीप, कनकावलिवरसमुद्र, कनकावलिवरावभासदीप, कनकावलिवरावभाससमुद्र, मुक्तावलीद्वीप मुक्तावलीसमुद्र मुक्तावलीवरद्वीप, मुक्तावलीवरसमुद्र, मुक्तावलीवरावभासद्वीप और मुक्तावलीवरावभाससमुद्र भडा१२ मे नाम पामे हेवे। २ छ, 'एवं सव्वे वि तिपडोयारा णेयव्वा जाव सूरवरोभासोए समुद्दे दीवेसु भद्दनामा वरनामा होति उदहीसु' मा प्रभारी સઘળા દ્વીપ અને સઘળા સમુદ્ર ત્રિપ્રત્યવતાર વાળા સમજવા જોઈએ યાવત. સૂર્યવરાવભાસસમુદ્ર પર્યન્ત સમજવું. આભૂષણેનો નામથી દ્વીપ અને સમુદ્રો આ પ્રમાણે છે. જેમ કે–અર્થહારદ્વીપ અને અર્થહારસમુદ્ર, અર્ધહારવરદ્વીપ અને અર્ધહારવરસમુદ્ર, અર્થહારવરાજભાસદ્વીપ અને અર્ધહાવરાવભાસસમુદ્ર કનકાવલીદ્વીપ અને કનકાવલી સમુદ્ર કનકાવલીવરદ્વીપ અને કનકાવલીવરસમુદ્ર. કનકાવલીવરાવભાસદ્વીપ અને કનકાવલીવરાવભાસ સમુદ્ર. મુક્તાવલીદ્વીપ અને મુક્તાવલીસમુદ્ર, મુક્તાવલીવરીપ, મુક્તાવલીવરસમુદ્ર, મુક્તાવલીવરાવભાસદ્વીપ, અને મુક્તાવલીવરાવભાસસમુદ્ર વસ્તુઓના નામથી દ્વિીપ અને સમુદ્રોના નામે
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy