SearchBrowseAboutContactDonate
Page Preview
Page 901
Loading...
Download File
Download File
Page Text
________________ प्रमेगद्योतिका टीका प्र. ३ उ. ३ सू. १०५ अरुणद्वीपसमुद्र निरूपणम् ८७९, हसमुद्द. अरुणवरावभासे णामं दीवे वट्टे जाव' अरुणवरावभासो नाम द्वीपो - वृत्तो वलयाकार संस्थानसंस्थितः सर्वतः समन्ताद् अरुणवरोदं समुद्रं सम्परिक्षिप्य - तिष्ठति । अयं समचक्रवालसंस्थानेन - न पुनर्विषमचक्रवालेनेत्यादि - क्षोदोदक -- समुद्रप्रकरणमनुसन्धेयम् नवरसत्र 'देवा अरुणवरावभासभद्द अरुणवरावभासमहामा एत्थ दो देवा महड्डिया ० ' अरुणवरावभासभद्राऽरुणवरावभासमहाभद्रौ अत्र * द्वौ देवौ महर्द्धिकौ ० यावत्पल्योपमस्थितिको परिवसतः तत्तेनार्थेन भदन्त ! अरुणवरावभासो द्वीपो० २ इति चन्द्रादित्यादि ज्योतिष्कसूत्रं पूर्ववत् । एवं- अरुण+वरावभासे समुद्दे नवरि देवा अरुणवरावभासवरारुणवरावभासमहावरा एत्थ दो - देवा महड्डिया' एवम् - अरुणवरावभास द्वीपवदेव - अरुणवरावभासः समुद्रोऽपि ज्ञातव्यः क्षोदोदकसमुदप्रकरणवत् नवरम् - अगवरावभावरुणवरावभासमहावरौ द्वौ देवौ महर्द्धिकौ यावत्पल्योपमस्थिको परिवसतः तत्तेनार्थेन गौतम ! अरुणनाम अरुणवर और अरुणमहा वर है रहते हैं । 'अरुणवरोदण्णं समुद अरुणवरावभाले णामं दीदे चट्टे जाव देवा अरुणवरावभास भद्दारुणवरावभास महाभद्दा एत्थ दो देवा महिड्डिया' अरुणवरसमुद्र को - अरुणवरावभास नामका द्वीप चारों ओर से घेरे हुए हैं यह द्वीप भी गोल वलय के जैसे आकार वाला है यह द्वीप भी समचक्रवालसंस्थान वाला है विषमचक्रवाल संस्थान वाला नहीं है इत्यादि रूप से क्षोदोदक समुद्र का जैसा प्रकरण वर्णित हुआ है वैसा ही वह सव यहां कभी कह लेना चाहिये परन्तु यहां देवों के नाम इस प्रकार से हैं 'अरु वरावभास भद्र और अरुणवरावभास महाभद्र इनकी परिवार आदि - एवं स्थिति पूर्वोक्त जैसी ही है तथा इस द्वीप का ऐसा नाम क्यों हुआ है - इस सम्बन्ध में भी समस्त कथन अपनी बुद्धि के अनुसार रोदण्णं समुद्दं अरुणवरावभासे णामं दीवेवट्टे जाव देवा अरुणवरावभास भद्दारुणवराव • भास महाभद्दा एत्थ दो देवा महिइढिया, भवर समुद्रने इश्वरावलास नामना દ્વીપે ચારે ખાજુથી ઘેરેલ છે. આ દ્વીપ પણ ગેાળ અને ગાળ વલયના જેલા આકાર વાળા છે. આ દ્વીપ પણ સમચક્રવાલ સંસ્થાનવાળા છે. વિષમચક્રવાલ સંસ્થાન વાળા નથી. વિગેરે પ્રકારથી ક્ષેદિક સમુદ્રના કથન પ્રમાણે છે અર્થાત્ ક્ષેાદેઇકસમુદ્રના પ્રકરણમાં તેનું જે રીતે વર્ણન કરવામાં આવેલ છે. એજ પ્રકારથી એ તમાસ પ્રકરણ અહીયાં પણ કહી લેવુ' જોઇએ પરતુ ત્યાં વાના નામેા આ પ્રમાણે છે અરૂણવર ભદ્ર અને અરૂણવર મહાભદ્ર તેમના પરિવાર વિગેરે તથા સ્થિતિ પૂર્વોક્ત પ્રમાણે જ છે. તથા આ દ્વીપનું એ પ્રમાણેનુ નામ થવામાં શું કારણ છે? એ સંબંધમાં પશુ સઘળું કથન પેાતાની બુદ્ધી 4 : 3
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy