SearchBrowseAboutContactDonate
Page Preview
Page 806
Loading...
Download File
Download File
Page Text
________________ s૮૪ जीवाभिगमसूत्र मनं सर्वाभ्यन्तरमण्डलाबहिर्गमनम्, वृद्धि:-शुक्लपक्षे चन्द्रस्य वृद्धिप्रतिभासः, निवृद्धि:-वृद्धेरभाव:-कृष्णपक्षे चन्द्रस्यैव हानिप्रतिभास इति भावः, अनवस्थितं -सततं चारवृत्त्या यत्संस्थान-सम्यगवस्थानमनवस्थितसंस्थानम्, एतेपो द्वन्द्वस्तैः संस्थितानि-यथायोगं व्यवस्थितानि अभिगमनादीनि, अख्यायन्ते तावदेवायं मनुष्यलोको न परतः । मनुष्यलोकादन्यत्रैपामसद्भावात् इति । ९९॥ मूलम्-अंतो णं भंते ! मणुस्स खेत्तस्स जे चंदिम सूरिय गहगणनक्खत्ततारारूवा ते णं भदंत ! देवा किं उड्डोववण्णगा कप्पोववण्णगा विमाणोववण्णगा चारोववपणगा चारदिईया गइरगइया गतिसमावण्णगा, गोयमा ! ते णं देवा नो उड्डोववण्णगा, नो कप्पोववण्णगा विमाणोववण्णगा चारोववण्णगा, नो चारदिईया गइरइया गइसमावण्णगा-उडमुह कलंबुयपुप्फ संठाणसंठिएहिं जोयणसाहस्तिएहि ताव खेत्तेहिं साहस्तियाहिं बाहिरियाहिं वेउव्वियाहिं परिसाहिं महयाहयनहगीयवाइयतंतीतलतालतुडियघणमुइंगपडुप्पवाइयरवेणं दिव्वाइं भोगभोगाई भुंजमाणा महया उकिट्ट सीहणाय बोलकलकलसद्देणं विउलाइ भोगभोगाई भुंजमाणा अच्छय पव्वयएयं पयाहिणावत्तमंडलयारं मेलं अणुपरियडंति । तेसि णं भंते देवाणं इंदे चवइ से कहमिंदाणिं पकरेंति ? गोयमा ! ताहे चत्तारि पंच सामाणिया तं ठाणं उवसंपज्जित्ताणं विहरति जाव तत्थ अन्ने इंदे उववण्णे भवइ । इंदट्ठाणे णं भंते ! केवइयं कालं विरहिए वृद्धि, हानि है इनका अनवस्थितपना है संस्थान की स्थिति है वहाँ तक यह मनुष्यलोक है इसके आगे मनुष्यलोक नहीं है क्योंकि जितनी ये सप बातें ऊपर प्रकट की गई हैं उनका सद्भाव मनुष्यलोक में ही है अन्यत्र नहीं हैं ॥१९॥ અનવસ્થિત પણે છે, સંસ્થાનની સ્થિતિ છે, ત્યાં સુધી આ મનુષ્ય લેક છે. તે પછી મનુષ્ય લેક નથી. કેમકે–જેટલી આ તમામ વાતે ઉપર બતાવવામાં આવી છે, તે બધાને સદ્ભાવ આ મનુષ્ય લેકમાં જ છે, તે સિવાય બીજે नथी. ॥ सू. ८ ॥ ..
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy