SearchBrowseAboutContactDonate
Page Preview
Page 799
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.३ उ.३ २.९९ मानुषोत्तरपर्वतनिरूपणम् ७७७ 'यौवाइ वा-लबाइ वा-मुहुत्ताइ वा' स्तोकः (सप्तप्राणाः) एकः स्तोक इति वा, लवा इति वा सप्तस्तोका एको लवः, मुहूर्त इति वा सप्तसप्ततिर्लवा एको मुहूर्तः। तदुक्तम् 'सत्तपाणि से थोवे, सत्त थोवाणि से लवे । लवाण सत्त हत्तरिए, एस मुहुत्ते वियाहिए ॥१॥ सप्तप्राणाः स स्तोकः सप्तस्तोकाः स लवः । लवानां सप्तसप्तति रेषो मुहूतौ व्याख्यातः ॥१॥ मुहूर्ते आवलिका परिमाणमाह 'एगाकोडी सत्तट्टि लक्खा सत्ततरी सहस्सा य । दो य सया सोलहिया आवलियाणं मुहुत्तमि ॥ एका कोटी सप्तपष्टिलक्षा सप्तसप्ततिः सहस्राणि । द्वे च शते पोडशाधिके आवलिकानां मुहूर्ते ॥१॥ १६७७७२१६ । उच्छ्वासश्चैकस्मिन्मुहूर्त 'तिम्नि सहस्सा सत्त य सयाई तेयत्तरिं च ऊसासा । एस मुहुत्तो भणिो सम्वेहि अनंतनाणीहि ॥ त्रीणि सहस्राणि सप्त च शतानि त्रिसप्तत्यधिकानि च उच्छ्वासाः। एष मुहूर्तो भणितः सर्वै रनन्तज्ञानिभिः ॥१॥ इति.। 'सत्तपाणि से थोवे, सत्त थोवाणि से लवे । लवाण संत्तहत्तरिए एस मुहुत्त वियाहिए' एक मुहूर्त में आवलिकाओं का प्रमाण 'एगाकोडि सत्तहि लक्खा सत्ततरी सहस्सा य, दो य सया सोलहिया आवलियाणं मुहुर्तमि' इस कथन के अनुसार एक करोड ६७ लाख ७७ हजार दो सौ सोलह होता है एक महत्त में उच्छवासों का प्रमाण 'तिनि सहस्सा सत्त य सयाई तेयत्तरिं च ऊसासा एस मुहत्तो भणिओ सव्वेहिं अर्णत सत्त पाणूणि से थोवे, सत्तथोवाणि से लवे । लवाणसत्तहत्तरिए एस मुहुत्ते वियाहिए ॥ - એક મુહૂર્તની આવલિકાઓનું પ્રમાણ નીચે પ્રમાણે છે-एगाकोडि सत्तद्वि लक्खा सत्ततरा सहस्साय । दोय सया सोलहिया आवलियाणं मुहुत्तमि ॥ આ કથન પ્રમાણે ૧ એક કરોડ ૬૭ સડસઠ લાખ ૭૭ સત્યનેર હજાર બસે સેળ થાય છે. એક મુહૂર્તમાં ઉચ્છવાસનું પ્રમાણ तिन्नि सहस्सा सत्त य सयाई तेयत्तरिय .. । ।' एस मुहुत्तो भणिओ सव्वेहिं त ." जी० ९८
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy