SearchBrowseAboutContactDonate
Page Preview
Page 793
Loading...
Download File
Download File
Page Text
________________ प्रमेययोतिका टीका प्र. ३ उ. ३ सू.९९ मानुषोत्तरपर्वत निरूपणम् ७७१ घृष्टः यावत्प्रतिरूपः प्राग्वत् । 'उभयो पासिं दोहिं पउमचरवेइयाहिं दोहि य वणसंडेहिं सव्वओ समता संपरिक्खित्ते' उभय पार्श्वत द्वाभ्यां पद्मवरवेदिकाभ्यां द्वाभ्यां च वनपण्डाभ्यां सर्वतः समन्तात् परिक्षिप्तः । 'वण्णओ दोण्ह वि' द्वयोरत्र वर्णनं पद्मवरवेदिकायाः वनपण्डस्य च कर्तव्यम् । 'से केणद्वेणं भंते ! एवं बुच्चइ माणुसुत्तरे पच्चए ० २ गोयमा ! माणुमुत्तरस्स णं पव्वयस्स अंतो मणुया उपि सुवण्णा वाहिं देवा तत्ते० ' तत्केनार्थेन भदन्त ! मानुपोत्तरः पर्वतः २ एवमुच्यते गौतम! मानुपोचरपर्वतस्यान्तर्मनुष्याः उपरि सुवर्णकुमार वहिदेवाश्च परिवसन्ति तत्तेनार्थेन मानुषोत्तरः २ कथ्यते । 'अदुत्तरं च णं गोयमा ! माणुसुत्तरं पव्वयं मणुयाण कया वि विश्वईसु वा वीइवयन्ति वा वीइवइस्संति वा यावत् प्रतिरूप हैं 'उभओ पासिं दोहिं परमवरवेदियाहिं दोहिं वणसंडेहि सव्वओ समता संपरिक्खित्ते' इनकी दोनों तरफ दो पंद्मवर[वेदिकाएं और वनपण्ड वर्तुलाकार में स्थित है 'वण्णओ दोन्ह वि' इन दोनों का यहां पर वर्णन कर लेना चाहिये 'से केणणं भंते ! एवं goat, माणुसुत्तरे पव्वते २' हे भदन्त ! इस मानुषोत्तर पर्वत का नाम मानुषोत्तर पर्वत ऐसा किस कारण से कहा जाता है ? उत्तर ' में प्रभु कहते हैं - 'गोयमा ! माणुसुत्तरस्स णं पव्वयस्स अंतो मणुया उपि सुवण्णा बाहिं देवा अदुत्तरं च णं गोयमा !' इस पर्वत का नाम मानुषोत्तर होने का यह कारण है कि इस मानुषोत्तर पर्वत के भीतर मनुष्य रहते हैं ऊपर सुपर्णकुमार रहते हैं और बाहर में देव रहते हैं अथवा हे गौतम ! इस पर्वत के इस नाम के होने का यह [ भी कारण है कि 'माणुसुत्तर पञ्चतं मणुया ण कयाइ वितिवईसु वा चिट्ठासवाणी छे. यावत् प्रति३५ छे. 'उभओ पासिं दोहिं परमवरवेदियाहिं दोहिं वणस' डेर्हि' सव्वओ समंता संपरिक्खित्ते' तेनी भन्ने त२३ પદ્મવર વેદિકાઓ 'अने 'वनष'डे' वर्तुसाारथी रहेस छे. 'वण्णओ दोण्ह वि' अने वनखंड मे जन्नेतुं मडियां वाणुन उरी सेवु' लेये. 'से केणट्टेणं भंते ! एवं gas, माणुसुत्तरे पव्वए माणुसुत्तरे पव्वए' हे भगवन् भार्य मेषु शा કારણથી કડા છે કે આ માનુષાન્તર પર્વતનું નામ ‘માનુષાત્તર' પત એ अभणिनु छे? या 'अनना उत्तरभां अलुश्री गौतमस्वामीने हे छे - 'गोयमा ! माणुसुत्तरस्स णं पञ्चस्स अंतो मणुया उपिं सुवण्णा बाहिं देवा अदुत्तरं णं गोयमा !" हे गौतम! या पर्वतनु नाम भानुषोत्तर पर्वत मे प्रभा थवानु કારણ એ છે કે આ માનુષાન્તર પર્વતની અંદર મનુષ્ય રહે છે, ઉપર સુપ કુમાર રહે છે. અને મહાર દેવા રહે છે. અથવા હું ગૌતમ ! આ પર્યંતનુ એ मा पद्मवर वेहि। *
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy