SearchBrowseAboutContactDonate
Page Preview
Page 776
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमसूत्र + एवं रीत्या चन्द्रो राहुविमानेनाऽनावृत्तो वर्धते चन्द्रस्य परिहानिश्च भवति, तेनाऽनुभावेन राहुविमान गत्यनुरोधेन चन्द्रः कृष्णा ज्योत्स्नावान्या भवति कृष्णः शुक्लश्च पक्षः ॥२०॥ _ 'अंतो मस्स खेत्ते हवंति चारोवगा य उववण्णा । पंचविहा जोइसिया चंदा सूरा गहगणा य' अन्तः मध्ये मनुष्यक्षेत्रे उपपन्नाः चारोपगताः ये ये ते सर्वे पंचविधा:चन्द्राः सूर्याः ग्रहगणाः चकारात् नक्षत्राणि ताराश्चेति ॥२१॥ "तेणं परं जे सेसा चंदा इच्चा गहतारनक्खत्ता, नत्थिगई न वि चारो अवटिया ते मुणेयव्या' तेन (पदे पञ्चम्यर्थे तृतीया) ततो मनुष्यक्षेत्रात् परं ये शेपा चन्द्रादित्य ग्रह-तारा-नक्षत्राणि सन्ति, ते न सन्ति एकस्थानं विहाय स्थानान्तरं गन्तारः, नास्ति तेषां गतिः चारोऽपि च मण्डलगत्या परिभ्रमणं किन्तु सर्वे-एकत्राऽवस्थिता ज्ञातव्याः, मनुष्यक्षेत्र बहिर्गतानां तत्तद्विमानानां सुस्थिरत्वात् ॥२२॥ चन्द्रमा बढता है और कृष्णपक्ष में घटता है । और कृष्णपक्ष एवं शुक्लपक्ष इसी कारण से होते हैं ॥२०॥ 'अंतो मणुस्सखेत्ते हवंति चारोवगा य उववण्णा। पंचविहा जोइसिया चंदा सूरा गहगणा य ॥२१॥ इप्स मनुष्य क्षेत्र के भीतर चन्द्र, सूर्य, ग्रह, नक्षत्र एवं तारा ये पांच प्रकार के ज्योतिषी चलते हैं। "तेण परं जे सेसा चंदाइच्चा गहतार नक्खत्ता। नत्थि गई न विचारो अवढिया ते मुणेयव्वा ॥२२॥ अढाईद्वीप के बाहर जो पांच प्रकार के ज्योतिषी हैं-चन्द्र, आदित्य ग्रह, तारा, और नक्षत्र हैं वे सब गति शून्य हैं-अपने स्थान से આ કારણથી હે ગૌતમ! શુકલ પક્ષમાં ચંદ્રમા વધે છે. અને કૃષ્ણ પક્ષમાં ઘટે છે. અને એ કારણથી કૃષ્ણપક્ષ અને શુકલપક્ષ થાય છે. अंतो मणुस्सखेते हवंति चारोवगाय उववण्णा । पंचविहा जोइसिया चंदसूरा गहगणाय ॥ २१ ॥ આ મનુષ્યક્ષેત્રમાં ચંદ્ર, સૂર્ય, ગ્રહ, નક્ષત્ર અને તારા એ પાંચ પ્રકારના તિષ્ણ કહેલા છે. અને તેઓ ચાલે છે. 'तेण परं जे सेसा चंदाइच्चा गहतारणक्खत्ता । नत्थि गई न वि चारो अवढिया ते मुणेयव्वा ॥ २२ ॥ અઢાઈ દ્વીપની બહાર જે પાંચ પ્રકારના જ્યોતિષી અર્થાત્ ચંદ્ર, સૂર્ય, ... अड, तारा, मन नक्षत्री छ, ते मा गति विनाना छे. यात पातामा
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy