SearchBrowseAboutContactDonate
Page Preview
Page 666
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमस ૬૪ एवं प्रकारेणैव पूर्वोक्तानि सर्वाणि अत्रापि अवगन्तव्यानि । ' एवं सुगणवि' अनेनैव प्रकारेण स्वयम्भूरमणद्वीपगतानां सूर्याणां सूर्यनामक द्वीपचिपये राजधानीविपये चापि बोद्धव्यम्, पूर्ववत् । 'सयंभूरमणस्स पच्चत्थिमिल्लाओ वेइयंताओ रायहाणीओ, सगाणं २ दीवाणं पञ्चत्थिमिल्लाओं सभूरमणोदकं समुद असंखेज्जा ० सेसं तं चेव' परन्तु अत्र स्वयम्भूरमणसमुद्रस्य पश्चिमवेदिकान्ताद् राजधान्यः स्वकीयानां २ द्वीपानां पश्चिमदिशि स्वयम्भूरमणोदं समुद्रम् असंख्येयानि योजनसहस्राणि अवगाद्य अत्रान्तरे सन्तीति बोद्धव्यम् | शेषं तदेव | 'कहि णं भंते! सयंभूरमणसमुद्दगाणं चंदाणं चंद्रदीचा णामं दीवा पण्णत्ता' हे भदन्त क्व खलु स्वयम्भूरमण समुद्रगतानां चन्द्राणां चन्द्रद्वीपा नाम द्वीपाः प्रज्ञप्ताः ? भगवानाह - 'गोयमा !" इत्यादि । 'गोयमा' हे गोतम ! 'सयंभूरमणस्स समुइस पुरथिमिल्लाओ वेइयंताओ सयंभूरमणं समुद्र पच्चत्थिमेणं वारसजोयणराजधानियां हैं । इस तरह पूर्वोक्त सब कथन यहाँ पर लगा लेना चाहिये | 'एवं सुराणवि' ऐसा ही कथन सूर्यो के सूर्यद्वीपों के होने में जानना चाहिये० 'सयंभूरमणस्स पच्चत्थिनिल्लाओ वेदियंताओ रायहाणीओ सकाणं २ दीवाणं पच्चत्थिमिल्लाणं सयंभूरणोदगं समुद्द असंखेज्जाई • सेसं तं चेव' परन्तु यहां स्वयंभूरमणसमुद्र की पश्चिम की वेदिका के अन्त से अपने २ द्वीप से पश्चिम में स्वयं भूरमणसमुद्र को असंख्यात हजार योजन पार करके आगत स्थान में है । 'कहि भंते ! सयंभूरमणसमुद्दगाणं चंदाणं चंददीवा णामं दीवा पन्नत्ता' हे भदन्त ! स्वयंभूरमण समुद्रगत चन्द्रमाओं के चन्द्रद्वीप कहां पर हैं । उत्तर में प्रभु कहते हैं - 'गोयमा ! सयंभूरमणस्स समुहस्स पुरस्थि - मिल्लाओ बेहयंताओ सयंभूरमणं समुदं पच्चत्थिमेणं बारसजोयणखडीयां उडी सेवु लेई मे. 'एवं सूराण वि' मा उथन प्रभानु प्रथन सूर्येना सूर्यद्दीयो हावामां सभन' 'सयंभूरमणस्स पच्चत्थिमिल्लाओ वेदियंताताओ यहाणीयो सकाणं सकाणं दीवाणं पच्चत्थिमिल्लाणं सयंभूरमणोदगं समुद्द असंखेज्जाइं० सेसं तं चेव' परंतु अडीयां स्वयं भूरभणु समुद्रनी पश्चिमनी વેદિકાના અંતથી પોતપોતાના દ્વીપથી પશ્ચિમ દિશામાં સ્વયંભૂરમણુ સમુદ્રને अस ंख्यात योनन पा२ हरीने यावता स्थानमा छे. 'कहि णं भंते! सयंभूरमणसमुद्दगाणं चंद्राणं चंद्रदीवा णामं दीवा पन्नत्ता' हे भगवन् स्वयं भूरभएशु समुद्रमां આવેલ ચદ્રમાએના ચંદ્રીપા કયાં આવેલા છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી अडे छे - 'गोयमा ! सयंभूरमणस्स समुद्दस्स पुरथिमिल्लाओ वेइयंतायो सयंभूरमणं समुदं पच्चत्थिमेणं वारस जोयणसहरसाई ओगाहित्ता से स तं चेव'
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy