SearchBrowseAboutContactDonate
Page Preview
Page 656
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमसूत्रे मूलम् - कहि णं भंते! देवदीवगाणं चंद्राणं चंद दीवा णामं दीवा पन्नता ? गोयमा ! देवदीवस्स देवोदं समुदं वारसजोयणसहस्साई ओगाहिता तेणेव कमेण पुरथिमिल्लाओ वेइयंताओ जाव रायहाणीओ सगाणं दीवाणं पुरत्थिमेणं देवदीवं समुद्दे असंखेजाई जोयणसहस्साई ओगाहित्ता एत्थ णं देव दीवयाणं चंदाणं चंदाओ णामं रायहाणीओ पन्नत्ताओ से सं तं चैव देवदीव चंदादीवा, एवं सूराण वि णवरं पञ्चत्थिमि. ल्लाओ वेइयंताओ पञ्च्चत्थिमेणं च भाणियव्वा, तंमि चेव समुदं । कहि णं भंते! देवसमुहगाणं चंदाणं चंददीचा णामं दीवा पन्नता ? गोयमा ! देवोद्गस्स समुदस्स पुरत्थिमिल्लाओं वेइयंताओ देवोदयं समुदं पञ्चत्थिमेणं बारसजोयणसहस्साई तेणेव कमेणं जाव रायहाणीओ सगाणं दीवाणं पञ्चत्थिमेणं देवोदयं समुहं असंखेज्जाई जोयणसहस्साई ओगाहिता एत्थ णं देवोदगाणं चंदाणं चंदाओ णामं रायहाणीओ पन्नत्ताओ तं चैव सव्वं । एवं सूराणवि, णरि देवोद्गस्स पञ्च्चत्थि मिलाओ वेsयंताओ देवोदगलमुदं पुरत्थिमेणं वारस जोयणसहस्साई ओगाहित्ता रायहाणीओ सगाणं२ दीवाणं पुरत्थिमेणं देवोदगं समुदं असंखेज्जाई जोयणसहस्साइं । एवं णागे जक्खे भूए वि चउन्हें दीव समुद्दाणं | कहि णं भंते! सयंभूरसणदीवगाणं चंदाणं चंददीचा णामं दीवा पन्नत्ता ? सयंभूरमणस्स दीवस्स ६३४ द्वीप आवाससमुद्र, कूटद्वीप कूटसमुद्र, नक्षत्रद्वीप नक्षत्रसमुद्र, चन्द्रद्वीप चन्द्रसमुद्र, सूर्यदीप और सूर्यसमुद्र, इत्यादि अनेक नामों वाले द्वीप और समुद्र है ॥८६॥ નક્ષત્રસમુદ્ર, ચંદ્રન્દ્વીપ, ચંદ્રસમુદ્ર, સુદ્વીપ, સૂર્ય સમુદ્ર વિગેરે અનેક નામેાવાળા દ્વીપે અને સમુદ્રો છે. " સૂ. ૬૮ ૫
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy