SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ ६२६ जीवाभिगमसूत्रे द्वीपात पूर्वस्यां तिर्यगसंख्येयान् बहुद्वीपसमुद्रान् व्यतिव्रज्य अस्मिन् धातकी खण्डद्वीपे द्वादशसहस्रयोजनान्यवगाह्याऽत्र द्वादशचन्द्राणां चन्द्राभिधाना द्वादश राजधान्यः प्रज्ञप्ताः एतद्वर्णनं जम्बूद्वीपाधिपतेर्विजय देवस्य राजधानीवत् - 'चन्दा देवा: २' इति । ' एवं सुरदीवावि' यथा धातकीखण्डदीपगतचन्द्राणां चन्द्रद्वीपा : तथैव सूर्यद्वीपा अपि, 'नवरं धायइसंडस्स दीवस्स पच्चत्थिमिल्लाओ वेदिताओ कालोयं णं समुद्दे वारस जोयण० तहेव सव्वं जाव रायहाणीओ सूराणं दीवाणं पच्चत्थिमिल्लेणं अष्णमि वायसंडे दीवे सव्यं तद्देव' नवरं धातकीखण्डद्वीपस्य पाश्चात्यवेदिकान्तात्कालोदं समुद्रं द्वादशयोजन सहस्राण्यवगाह्य, तथैव सर्व सूर्यदेवानां वर्णनं चन्द्र देवराजधानीवत् । खण्डद्वीप से पूर्वदिशा में अनेक द्वीप समुद्रों को पार करके इसी धातकीखण्ड में १२ हजार योजन आगे जाने पर आगत स्थान में चन्द्रा नामकी राजधानी है इसका वर्णन जम्बूद्वीप के अधिपति विजयदेव की राजधानी के जैसा ही है 'एवं सूरदीवा वि' जिस प्रकार से धातकीखण्ड द्वीपगत चन्द्रमाओं के चन्द्रद्वीपों के सम्बन्ध में कथन किया गया है उसी प्रकार सूर्य द्वीप का भी कथन कर लेना चाहिये 'नवरं धायइसंडस्स दीवस्स पच्चत्थिमिल्लाओं वेदियंताओ कालोयं णं समुद्द बारसजोयण० तहेव सव्वं जाव रायहाणीओ सूराणं दीवाणं पच्चत्थिमिल्लेणं अण्णंमि घायइसंडे दीवे सव्वं तहेव' परन्तु इस कथन में विशेषता केवल यही है कि धातकीखण्डद्वीप के पश्चिमदिशा के वेदिकान्त से कालोदधि समुद्र में बारह हजार योजन आगे जाने पर सूर्यद्वीप स्थित हैं । सूर्यदेव की राजधानी सूर्यद्वीप से पश्चिमदिशा ગૌતમ । ધાતકીખડ દ્વીપની પૂર્વી દિશામાં અનેક દ્વીપા અને સમુદ્રોને પાર કરીને આજ ધાતકીખંડમાં ૧૨ માર હજાર ચેાજન આગળ જવાથી આવતા સ્થાનમાં ચંદ્રા નામની રાજધાની છે. તેનું વર્ણન જ ખૂદ્વીપના અધિપતિ विभ्यद्देवनी राज्धानीना वार्जुन अभागे छे. ' एवं सूर दीवावि' ने अभागे ધાતકીખંડ દ્વીપમાં આવેલ ચંદ્રમાએના ચંદ્ર દ્વીપાના સંબધમાં કથન કરવામાં यावेस छे मेन प्रभा मा सूर्य द्वीपोनु वार्जुन री सेवु' 'नवरं धायइ सडस् दीवरस पच्चत्थिमिल्लाओ वेदियंताओ कालोयं णं समुदं बारस जोयणं तव सव्वं जाव यहाणीओ सूराणं दीवाणं पच्चत्थिमिल्लेणं अण्णंमि धायइस डे दीवे तं चैव सव्वं तहेव' परंतु या अथनभां देवज मे ४ विशेषता छे - ધાતકીખંડ દ્વીપની પશ્ચિમ દિશાના વેદિકાન્તથી કાલેાદધિ સમુદ્રમાં ખાર હજાર ચેાજન આગળ જવાથી સૂર્ય દ્વીપ આવે છે. સૂર્યદેવની રાજધાની સૂ "
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy