SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ प्रमेययोतिका ठीका प्र.३ उ.३ सू.८६ वेलंधरनागराज स्वरूपनिरूपणम् ५६५ अथोत्तरमन्यदप्युत्तरम्-गोस्तूपस्य शाश्वतं नामधेयं प्रज्ञप्तम् यन्नकदापि नाऽ. भून्न भवति न भविष्यति अपि तु अयूद भवति भविष्यति एव इत्थं वो नित्यः 'शाश्वतः पुराणोऽक्षयोऽव्ययो नित्योऽतो गोस्तूप इति नाम भवति । सम्प्रति 'रायहाणी पुच्छा गोयमा-गोथूमस्स आवासपव्वयस्स पुरत्धिमेणं तिरियमसंखेज्जे दीवसमुद्दे वीइवइत्ता अण्णमि लवणसमुदे तं चेव पमाणं तहेव सव्वं' एतस्य क्वाऽsस्ते राजधानी ? भगवानाह-'गोयमा !" हे गौतम ! गोस्तूपावासपर्वतस्य पूर्वस्या तियंगसंख्येयद्वीपसमुद्रान्व्यतिव्रज्याऽऽन्यलवणसमुद्रे द्वादशयोजनसहस्राण्यवगाह्याऽत्रान्तरे गोस्तूप भुजगेन्द्रस्य भुजगराजस्य गोस्तूपा नाम राजधानी प्रज्ञप्ता ? सा हि-विजयराजधानीवत् वक्तव्या। में इस सूत्र द्वारा प्रकट की गई है । तथा 'जाय णिच्चे' इस सूत्र पाठ द्वारा यह समझाया गया है कि इस पर्वत का ऐसा नाम अनादिनिधन है अतः यह अनिमित्तक भी है 'रायहाणीपुच्छा' हे भदन्त ! गोस्तुप देव की गोस्तूप नाम की राजधानी कहां पर है ? उत्तर में प्रभु कहते हैं-'गोयमा ! गोथूभस्ल आवासपव्वतस्स पुरथिमेणं तिरियमसंखेज्जे दीवसमुद्दे वीइवहत्ता अण्णलि लषणसमुद्दे तं चेव पमाणं तहेव सई' हे गौतम | गोस्तूप आवास पर्वत की पूर्वदिशा में तिर्यग् असंख्यात द्वीप समुद्रों को उल्लङ्घन करके आगत अन्य लवणसमुद्र में गोस्तूप देव की गोस्तृपा राजधानी हैं इसका प्रमाण एवं वर्णन विजया राजधानी की तरह ही है जैसे-यह राजधानी १२ हजार योजन की लम्बी चौडी है ३७९४८ योजन से कुछ अधिक इसका परिक्षेप है આ પ્રમાણેનું નામ થવાનું કારણ છે. તે આ સૂત્ર દ્વારા પ્રગટ કરેલ છે. તથા 'जाव णिच्चे' या सूत्राशथी ये समन छ - 'तनु मा प्रभारीनु નામ અનાદિ કાલિન છે. તેથી તે નિમિત્ત-કારણ વિનાનું પણ છે. 'रायहाणी पुच्छा' है लगवन् गौस्तूसाहेवनी गोस्तुमा नामनी पानी ४यां मारा छ ? या प्रश्नमा उत्तरमा प्रभुश्री ४ छ -'गोयमा ! गोथूभस्स आवासपब्वयस्स पुरथिमेणं तिरियमसंखेग्जे दीवसमुदे त्रिइवइत्ता अण्णमि लवण. समुदे तं चेव पमाणं तहेव सव्वं' हे गौतम ! गरम मापास पतनी पूर्व દિશામાં તિર્યઅસંખ્યાત દ્વીપ અને સમુદ્રોને ઓળંગીને આવેલા અન્ય લવણ સમુદ્રમાં ગૌસ્તુભ દેવની સ્તૂપા નામની રાજધાની આવેલ છે. તેનું પ્રમાણ અને વર્ણન વિજ્યા રાજધાનીના વર્ણન પ્રમાણે જ છે. જેમકે-આ ગોતૂપા રાજધાની ૧૨ બાર હજાર જન લાંબી અને પહોળી છે. ૩૭૯૪૮ સાડત્રીસ હજાર નવસો અડતાલીસ જનથી કંઈક વધારે તેને પરિક્ષેપ-પરિધિ
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy