SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र. ३ उ. ३ सू.८३ लवणसमुद्रे जलवृद्धिहासनिरूपणम् ५४३ रात्र मध्ये द्विकखः प्रतिनियते कालविभागे पक्ष मध्ये चतुर्दश्यादि तिथिषु अतिरेकेण ते वाताः तथा जगत्स्वाभाव्यादुदीर्यन्ते उत्पद्यन्ते धातूनामनेकार्यत्वात्, ततोऽन्तरा - अहोरात्रमध्ये द्विकृत्वः प्रतिनियते कालविभागे पक्षमध्ये चतुर्दश्यादिषु तिथिषु अतिरेकेण तत उदकमुन्नाम्यते । 'अंतरा विय ते वाया नो उदीरेति' अन्तरापि च प्रतिनियतकालविभागादन्यत्र ते वाताः - वायवो नोदीर्यते नोत्पद्यन्ते तद्भावात् ' अंतरावि य णं से उदगे णो उष्णामिज्जइ' अन्तरापि च प्रतिनियतकालविभागादन्यत्र कालविभागे तदुदकं नो उन्नाम्यते, उन्नामकाऽभावात् । ' एवं खलु गोयमा ! लवणसमुद्दे चाउदसमुद्दिपुण्णमासिणीसु अइरेगं बढइ वा हायइ वा' एवं खलु गौतम ! लवणसमुद्रे चतुर्दश्यष्टम्युके मध्य में चतुर्दशी आदि तिथिओं में अधिक रूप से वे वायुकायिक जीव वहां उत्पन्न होते तब चतुर्दशी आदि तिथिओं में अधिकरूप से पानी ऊंचा उछलता है और जब प्रतिनियत काल विभाग के सिवाघ काल विभाग में वे वायुकायिक जीव वहां उत्पन्न नहीं होते हैं तब प्रतिनियत काल विभाग के सिवाय अन्य काल में जल उछलता नहीं हैं ज्वार भाटा समुद्र में नहीं आता है ' एवं खलु गोयमा ! लवणेणं समुद्दे चाउद्दसमुद्दिपुण्णमासिणीसु अइरेगं २ वडृति वा हायति वा' इस कारण हे गौतम ! लवणसमुद्र में चतुर्दशी, अष्टमी, अमावस्या और पूर्णिमा इन तिथियों में जल की अतिशय वृद्धि होती है और हानि होती है जब उन्नामक का सद्भाव होता है तब जल वृद्धि और जब उन्नामक का अभाव होता है तब जल वृद्धि का अभाव होता है ऐसा जानना चाहिये ॥ ८३ ॥ ચુ ઉછળે છે. તથા પક્ષની વચમાં ચૌદશ વિગેરે તિથિયામાં અધિકપણાથી વાયુકાયિક જીવ ઉત્પન્ન થાય છે. ત્યારે તે તિથિયામાં વધારે પ્રમાણમાં ઉંચે ઉછળે છે. અને જ્યારે પ્રતિનિયત કાલ વિભાગ સિવાય એ વાયુકાયિક જીવ ત્યાં ઉત્પન્ન થતા નથી ત્યારે પ્રતિનિયત કાલ વિભાગ શિવાય અન્ય કાળમાં पाणी छितु नथी अर्थात् समुद्रमां भरती भावती नथी. 'एवं खलु गोयमा ! लवणेणं समुदे चाउस समुद्दिट्ठपुण्णमासिणीसु अइरेगं अइरेगं वंति वा हायति વા' એ કારણથી હું ગૌતમ ! લવણુસમુદ્રમાં ચૌઢશ; આઠમ અમાસ અને પુનમ એ તિથિચેામાં પાણીની અત્યંત વૃદ્ધિ થાય છે. અને હાનિ થાય છે. જ્યારે ઉન્નામકના સદભાવ હૈાય છે, ત્યારે જલ વૃદ્ધિ અને જ્યારે ઉન્નામકના અભાવ હાય છે, ત્યારે જલવૃદ્ધિના અભાવ થાય છે, તેમ સમજવું. ॥ ૮૩ ૫
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy