SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ ५३० जीवामिगमसूत्र वाया संसेयंति-समुच्छिमंति- एयंति चलंति कंपति खुम्भंति घटेति फंदति तं तं भावं परिणति, तयाणं से उदए उण्णामिजति, जयाणं तेसि महापायालाणं खुड्डागपायालाण य हेछिल्ल मन्जिमिल्लेसु तिभागेसु नो बहवे ओराला जाव तं तं भावं न परिणमंति तयाणं से उदम नो उन्नामिजइ अंतरा वि य णं ते वायं उदीरेंति अंतरा विय णं से उदगे उण्णामिज्जइ अंतरा वि य ते वाया नो उदीरेति अंतरा वि य णं से उदगे णो उण्णामिजइ, एवं खल्लु गोयमा ! लवणसमुदं चाउद्दसटमुदिट्ट पुण्णमासिणीसु अइरेगं २ वड्डइ वा हायइ वा सू० ८३॥ ____ छाया-कस्मात् खलु भदन्त ! लवणसमुद्रे चतुर्दश्यष्टम्युद्दिष्ट पौर्णमासीषु अतिरेकमतिरेकं वर्धते वा हीयते वा ? गौतम ! जंबूद्वीपस्य खलु चतुर्दिक्षु वाह्यात् वेदिकान्तात् लवणसमुद्रं पंचनवति योजनसहस्राणि अवगाह्याऽत्र खलु चत्वारो महालिंजरसंस्थानसंस्थिताः महामहालयाः महापातालाः प्रज्ञप्ताः तद् यथा-वडवामुग्ध : १ केयुपः २ यूपः ३ ईश्वरः ४, ते खलु महापाताला एकैकं योजनशतसहस्रमुढेधेन, मूले दशयोजनसहस्राणि विष्कम्भेण, मध्ये एक प्रादेंशिक्या श्रेण्या एकैकं योजनशतसहस्रं विष्कम्भेण उपरि मुखमूले दशयोजन सहस्राणि विष्कम्भेण । तेषां खलु महापातालानां कुडयाः सर्वत्र समाः दुश योजनशतवाहल्याः प्रज्ञप्ताः सर्ववज्रमयाः अच्छाः यावत्प्रतिरूपाः। तत्र खलु बहवो जीवाः पुद्गलाश्चाऽपक्रामति व्युत्क्रामति चीयन्ते उपचीयन्ते शाश्वताः खलु ते कुडयाः द्रव्यार्थतया वर्णपर्यायैः अशाश्वता तत्र खलु चत्वारो देवाः महद्धिकाः ग्रावत्पल्योपमस्थितिकाः परिवसन्ति । तद् यथा-कालो महाकालो वेलम्बः प्रभञ्जनः । तेषां खलु महापातालानां त्रयस्त्रिभागाः प्रज्ञप्ताः तथाअधस्तनविभागः मध्यमस्त्रिभाग:-उपरितनस्त्रिभागः। ते खलु त्रिभागास्त्रयस्त्रिंशद् योजनसहस्राणि त्रीणि च त्रयस्त्रिंशानि योजनशतानि योजनविभागं च वाहल्येन । तत्र खलु यः सोऽधस्तनत्रिभागोऽत्र खलु वायुकायस्तिष्ठति, तत्र खलु यः स मध्यमत्रिभागोऽत्र खल वायुकायश्च अप्कायश्च तिष्ठति, तत्र खलु यः स उपरितनस्त्रिभागः, अत्र खलु अप्कायस्तिष्ठति, अथोत्तरं च खलु गौतम ! लवणसमुद्रे तत्र तत्र देशे वहनः क्षुदलिजरसंस्थानसंस्थिताः क्षुद्रपातालकलशा: प्रज्ञप्ता ते खलु क्षुद्रपातालकलशाः एकैकं योजनसहस्रम् उद्वेधेन मूले एकैकं योजनशतं विष्कम्भेण मध्ये एक प्रादेशिक्या श्रेण्या एकैकं योजनसहस्रं विष्कम्भेण
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy