SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.३ उ.३ सू.७७ जम्बूपीठस्वरूपनिरूपणम् पव्वयस्स उत्तरपुरच्छिमेणं' मन्दर पर्वतस्योत्तरपूर्वेण-ईशानकोणे 'नीलचंतस्स वासहरपब्वयस्स दाहिणेणं' नीलवतो वर्पधरपर्वतस्य दक्षिणेन दक्षिणस्यां दिशि । 'मालवंतस्स वखारपव्वयस्स पच्चत्थिमेणं' माल्यवतो वक्षस्कारपर्वतस्य पश्चिमायाम् 'गंधमादणस्य वक्खारपव्वयस्स पुरथिमेणं' गन्धमादनस्य वक्षस्कारपर्वतस्य : पूर्व दिशि 'सीयाए महाणईए पुरथिमिल्ले कूले' महानधाः सीतायाः पूर्वदिक्तटे उत्तरकुरुपूर्वार्द्धस्य बहुमध्य-देशमागे 'एत्थ णं उत्तरकुराए कुराए' अत्र स्थाने उत्तरकुरुषु कुरुषु 'जंबुपेढे नाम पेढे' जंबूपीठं नाम पाठं 'प्रज्ञप्तमित्यग्रेण सम्बन्धः तच्च जम्बूपीठम्-'पंच जोयणसयाई आयामविक्खभेणं' पञ्चयोजनशतानि आयामविष्कम्भाभ्याम् ‘पण्णरसएकासीते जोयणसते किंचि विसेसाहिए परिक्खेवेणं' पंचदशएकाशीतानि एकयोजन सहस्रं पञ्चैकाशीतानि योजनशतानि-एकाशीत्यधिकानि पञ्चशतानि-योजनानि किञ्चिद्विशेषाधिकानि १५८१ परिक्षेपेण 'वहुजंबुद्दीवे दीवे मंदरपञ्चयस्स उत्तर पुरथिमेणं नीलवंतस्स वासहर पव्ययस्स दाहिणेणं' हे गौतम ! जम्बूद्वीप नामके द्वीप में मंदर पर्वतकी उत्तर पूर्वदिशा में-ईशानकोण में-तथा-नीलवन्त वर्षधर पर्वत की दक्षिण दिशा में 'मालवंतस्स वक्खारपब्वयस्स पच्चत्थिमेणं' एवं , माल्यवान वक्षस्कार पर्वत की पश्चिमदिशा में 'गंधमादणस्स वक्खारपब्वयस्स पुरथिमेणं' तथा गन्धमादनवक्षस्कार पर्वत की पूर्वदिशा में 'सीयाए महाणईए' सीता महानदी के 'पुरथिमिल्ले कूले' पूर्वदिक्तट में 'उतरकुराए कुराए' उत्तरकुरु क्षेत्र में 'जंबुपेढे णाम पेढे'' जम्वुपीठ नाम की पीठ है यह पीठ 'पंचजोयणसयाइं आयामविक्खंभेणं' लम्बाई चौडाई में पांचसौ योजन का है 'पण्णरस एक्कासीते जोय. णसए - किंचिविसेसाहिए परिक्खेवेणं' १५८१ योजन के अधिक.. दीवे दीवे मंदरस्स पव्वयस्स उत्तरपुरस्थिमेणं नीलवंतस्स वासहर पव्वयस्स दाहिणे . ” હે ગૌતમ! જંબુદ્વીપ નામના દ્વીપમાં મંદર પર્વતની ઉત્તર પૂર્વ દિશામાં : मात् शान भूमा तथा नीस वर्ष ५२ पतनी दक्षिण दिशामा 'माल: पंतस्स बक्खारपव्वयस्स पच्चत्थिमेणं' तथा मायवान् १९४ार पतनी पश्चिम . दिशामा 'गंधमादणस्स वक्खारपब्वयस्स पुरथिमेणं' तथा धमान पक्षा२ तनी पूमि सीयाए महाणईए' सी मानहाना 'पुरथिमिल्ले कूल' पूष (६तटमा 'उत्तरकुराए कुराए' उत्तर ४३क्षेत्रमा 'जंबुपेढे णामं पेढे भूप नामनी पी. छ. या पी8 'पंच जोयणसयाई आयामविक्खंभेणं यांय सो योr einी मने पाडाजी छ. 'पण्णरसएक्कासीते जोयणसए किंचिविसे. साहिए परिक्खेवेणं' १५८१ ५४२सो साशी योनी वधारे तनी परिधा छ,
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy