SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ प्रमेयधोतिका टीका प्र.३ उ.३ सू.७५ निलवतादिहदनिरूपणम् ४३५ · हस्तकाः इति । 'से णं पउमे अण्णे णं अट्ठसतेणं' तत्पद्म खलु अन्येन 'स्व मिन्नेनाऽष्टशतेन 'तदधुच्चत्तप्पमाणमेत्ताणं पउमाणं तदर्बोच्चत्व प्रमाण— मात्राणां पद्मानाम् 'सवमो समंता संपरिक्खित्ते' सर्वदिक्षु सर्वत्र सामस्त्येन • • संपरिक्षिप्तम् वेष्टितम् । परिवारपदमानां मूल पद्मापेक्षायार्बोच्चत्वमेव भावयति 'तेणं पउमा अद्धजोयणं आयामविक्खंभेणं' तानि खलु परिवारभूतानि पदमानि अर्धयोजनम् आयामविष्कम्भाभ्याम् 'तं तिगुणं सविसेसं परिक्खेवेणं' तत् __ त्रिगुणं सबिशेष परिक्षेपेण 'कोसं बाहल्लेणं' बाहल्येन क्रोशैकम् 'दसजोयणाई ..उन्हेणे' उद्वेधेनोच्चत्वेन दशयोजनानि 'कोसं उसिया जलंताओ' क्रोश मुछ्रितं जलान्तात् क्रौशैकमात्रं जलपर्यन्तात् उच्छ्रितमुपरिगतम् 'साइरेगाईते दसजीयणाई सव्वग्गेण पन्नताई' सर्वाग्रेण सातिरेकाणि तानि दशयोजनानि भवन का वर्णन बहवः-'सहस्रपत्रहस्तका' इस पाठ तक करना चाहिये यह पाठ पीछे भवन के ही वर्णन में आया है 'से णं पउमे, अण्णणं , अट्ठसतेणं, तदुच्चत्तप्पमाणमेत्ताणं पउमाण सम्वतो समंता संपरिखित्ते' यह पदम कमल अपने से आधी ऊंचाई वाले १०८ दूसरे और भी कमलों से चारों और घिरा हुआ है यही बात सूत्रकार 'ते णं पउमा अद्धजोयणं आयामविक्खंभेणं तं तिगुणं सविसेसं परिक्खेवेणं कोसं बाहल्लेणं दसजोयणाई उज्वेहेणं कोसं असिया जलंताओ साइरेगाइं ते दसजोयणाई सव्वग्गेणं पण्णत्ताई' इन परिवार भूत कमलों की लम्बाई चौडाई आधे योजन की है लम्बाई चौडाई से कुछ • अधिक तिगुना इनका परिक्षेप है इनकी मोटाई एक कोश की है दश योजन तक की इनकी गहरोई है एक कोश ये पानी से ऊपर उठे हुए हैं। इस तरह सब प्रमाण मिला कर ये साधिक दश योजन के हैं। पथुन 'बहयः सहस्रपत्रहस्तकाः ' २0 48 सुधी ४२ व. मा 48 पाडला मनना पथुनमा मापी गयेर छे. 'से णं पउमे अण्णेणं अदृसतेणं तद्इधुच्चत्तपमाणमेत्ताणं पउमाणं सव्वतो समंता संपरिक्खित्ते' मा ५-मण याताનાથી અધી ઉંચાઈવાળા ૧૦૮ એકસે આઠ બીજા અન્ય કમળથી ચારે બાજુ मे रामे छ. मेरी पात सूत्रा२ 'तेणं पउमा अद्धजोयणं आयामविक्खंभेणं तं तिगुणं सविसेसं परिक्खेवेणं कोसं बाहल्लेणं दस जोयणाई सव्वग्गेणं पण्णताई' मा परिवार ३५ ४भानी पडाणा मर्धा योगाननी.छ લંબાઈ પહોળાઈથી કંઈક વધારે ત્રણ ગણું છે. તેને પરિક્ષેપ છે, તેની જાડાઈ એક કેસની છે. દસ જન સુધીની તેની ઉંડાઈ છે. એક કેસ જેટલા એ પાણીની ઉપર ઉઠેલા છે. આ રીતે બધા પ્રમાણ મળીને એ
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy