SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ ४१२ जीवाभिगमसुत्रे पताका छत्रातिच्छत्रकलितौ ललितौ तुंग गगनावरी जायन्तररस्परमिलिती इव मणिकनकस्तृषिताऽचिदण्ड 'तिलकरत्नार्थ चन्द्रचित्रों नानामणिमयदामालंकृती अन्तः तपनीयस्त वालुकास्त शुभस्पर्शी सश्रीकरूपौ प्रासादीयौ । यो ख प्रासादावनंप्रत्येकम् २ अन्तर्वहुसमरमणीयो भूमिभागः प्रज्ञः यथानाम आि पुष्करमिति वा इत्यादि वर्णनं पूर्ववदेव कर्तव्यम् । तयोः सख्य प्रासादावतसकयोः उल्लोकाः छतइतिभापाप्रसिद्धाः पद्मकता नागवला चंपकलता " यावत् श्यामलता भक्तिचित्राः सर्वतपनीयायाः अच्छा: यान्प्रतिरूपाः । पहिले का कहा गया सब वर्णन कह देना चाहिये इस वर्णन में प्रहसितौ इव, विविध रत्नमय भक्तिचित्र, बानो विजयजयन्ती पताका छत्रातिछत्र कलितौ ललितो तुम गानविय मानशिखरौ, जालान्तर रत्नपन्जर मिलिन इव मगिनस्तृविकाचितौ विकसित शतपत्र पुण्डरीक तिलकरत्नार्थचलचित्रौ. नानामणिमय दामालंकृत अन्तर्वश्लिक्ष्णौ तपनीय बात शुभाश 'सश्रीरूप, प्रासादीयौ इन सब पदों को ग्रहण कर लेना चाहिये इनका अर्थ पीछे लिखा जा चुका है तयोः प्रामादावर्तकयोः प्रत्येकम् इन प्रत्येक प्रासादावतंसकों का भूमिभाग बनरमणीय है यह भूमिभाग मृदङ्ग के सुख जैसा एकला है इत्यादि रूप से इस सम्पन्ध में लगता वर्णन यहां पर जैसा कि पहिले किया गया है कर लेना चाहिये इन प्रासादावनंसकों की छतका एवं इन में सलताओं के नागलताओं के चंपकलताओं के यावत् श्यामलताओं के बने चित्रों का भी यहां पर वर्णन कर लेना चाहिये ये सब भूमिभाग सर्वात्मना પ્રમાણે અહીયાં પહેલાં કહેવામાં આવેલ સઘળું વન કહી લેવું જોઇએ. એ वनभां 'प्रहसितौ इत्र विविधरत्नमयभक्तिचित्रो, वातोद्धृतविजयवैजयन्ती पताकां छत्रातिछत्रकलितौ नानामणिमय ढामालङ्कृतौ अन्तौ तपनीय त वालुकाप्रस्तौ शुभस्पर्शो सश्रीकरूपौ प्रासादीयौ' या धान यह श्रहण भी सेवामा पहना अर्थ पडेलां वामां यानी गयेस छे 'तयोः प्रासा - दावतंसकयोः प्रत्येकम् प्रत्येकम् |' से हरे प्रसाहायत साना लुभिलाग मडु સમરમણીય છે. આ ભૂમિભાગ મૃઢંગના મુખ જેવા એક સરખા છે. વિગેરે પ્રકારથી આ સંબંધને લગતું સઘળું વન અહિયાં જેમ પહેલાં કરવામાં આવેલ છે એ પ્રમાણે કરી લેવું. એ પ્રાસાદાવત સાની છતનું તથા તેમાં આવેલ પદ્મલતાઓના, નાગલતાઓના, ચ'પકલતાબેના યાવત્ શ્યામલતાઓના અનેલા ચિત્રાનું વર્ણન પણ અહીયાં કરી લેવુ જોઇએ. આ સઘળે ભૂમિભાગ
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy